SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ नन्दीसत्रे नकविवर्द्धितानां भावानां प्ररूपणा आख्यायते । स्थाने खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि संख्येया वेष्टकाः संख्येयाः श्लोकाः, संख्येयाः निर्युक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । तत् खलु अङ्गार्थतया तृतीयमङ्गम्, एकः श्रुतस्कन्धः दश अध्ययनानि, एकविंशतिरुदेशन कालाः, एकविंशतिः समुद्देशन कालाः, द्विसप्ततिः पद सहस्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यायाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृत निबद्ध निकाचिताः जिनप्रज्ञप्ताः भावाः आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्श्यन्ते, निदर्श्यन्ते, उपदर्श्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरण प्ररूपणा. आख्यायते ६ । तत् एतत् स्थानम् ॥ सू० ४७ ॥ टीका -' से किं तं ठाणे० ' इत्यादि , अथ किं तत्स्थानम् ? = तिष्ठन्ति - विद्यन्ते प्रतिपाद्यतया जीवादिपदार्था यस्मिस्तत्स्थानं, तत्किम् ? इति प्रश्नः ? उत्तरयति -स्थाने-स्थानाने खलु अथवा 'ठाणेणं ' इति तृतीयामाश्रित्य स्थानेन स्थानाङ्गेन जीवाः स्थाप्यन्ते । अजीवाः स्थाप्यन्ते, अब तीसरे अंग स्थानाङ्गसूत्रकी प्ररूपणा करते हैं' 'से किं तं ठाणे ? ' इत्यादि शिष्य पूछता है - है उसका क्या भाव है ? ५८० भदन्त ! स्थान नाम का जो तीसरा अंग है उत्तर- जिसमें जीवादिक पदार्थों के स्वरूप का कथन किया गया है वह स्थान है, इस व्युत्पत्ति के अनुसार इस तृतीय अंग स्थानांग में प्रतिपाद्य होने की वजह से जीव आदि पदार्थों के स्वरूप की व्यवस्था कही गई है। इसी विषय को सूत्रकार स्पष्ट करने के लिये कहते हैं- इस तृतीय अंग स्थानांग में जीव की स्थापना की गई है, अथवा इस तृतीय हुवे त्रीन मौंग स्थानांग सूत्रनी अ३पणा अरे छे. " से किं तं ठाणे ?" त्याहि. શિષ્ય પૂછે છેડે ભદન્ત! સ્થાન નામનુ જે ત્રીજું અંગ છે તેનું શું તાત્પય છે ? ઉત્તર—જેમાં જીવાર્દિક પદાર્થોનાં સ્વરૂપનું કથન કરવામાં આવ્યું છે તે "स्थान" छे, या व्युत्पत्ति प्रमाणे या त्रीभुं मंग स्थानांगमां प्रतिपाद्य હોવાને કારણે જીવ આદિ પદાર્થના સ્વરૂપની વ્યવસ્થા કહેવાનાં આવી છે. આજ વિષયને સ્પષ્ટ કરવાને માટે સૂત્રકાર કહે છે આ ત્રીજા અંગ-સ્થાનાંગમાં જીવની સ્થાપના કરવામાં આવી છે, અથવા આ ત્રીજા અંગ—સ્થાનાંગ દ્વારા જી વની શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy