SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-स्थानागस्वरूपवर्णनम्. ५७२ मूलम्-से किं तं ठाणे ? ठाणे णं जीवा ठाविनंति, अजीवा ठाविजंति, जीवाजीवा ठाविजंति, ससमए ठाविजइ, परसमए ठाविज्जइ, ससमयपरसमए ठाविजइ, लोए ठाविजइ, अलोए ठाविज्जइ, लोयालोए ठाविज्जइ । ठाणेणं टंका, कूडा, सेला, सिहरियो, पब्भारा, कुंण्डाई, गुहाओ, आगरा, दहा, नईओ आघविज्जति । ठाणे णं एगाइयाए एगुत्तरियाए वुड्ढीए दसहाणगविवडिढ्याणं भावाणं परूवणा आघविज्जइ । ठाणे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए तईए अंगे, एगे सुयक्खंधे, दस अज्झयणा, एगवीसं उद्देसणकाला, एगवीसं समुद्देसणकाला बावत्तरिपयसहस्सा पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकड णिबद्ध णिकाइया जिणपन्नत्ता भावा आघविज्जति, परूविज्जति, दंसिजति निदंसिज्जति, उवदंसिज्जति । से एवं आया एवं णाया, एवं विण्णाया। एवं चरण करण परूषणा आघविज्जइ ६ । से तं ठाणे ॥ सू० ४७ ॥ छाया-अथ किं तत् स्थानम् ? स्थाने खलु जीवाः स्थाप्यन्ते, अजीवाः स्थाप्यन्ते, जीवाजीवाः स्थाप्यन्ते, स्वसमयः स्थाप्यते, परसमयः स्थाप्यते, स्वसमय परसमयं स्थाप्यते, लोकः स्थाप्यते, अलोकः स्थाप्यते, लोकालोकं स्थाप्यते । स्थाने खलु टङ्काः कूटाः शेलाः शिखरिणः प्राग्भाराः कुण्डानि गुहाः आकरा: हूदा नयः आख्यायन्ते । स्थाने खलु एकादिकया एकोत्तरिकया वृद्धया दशस्था શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy