SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-अङ्गाबाहयश्रुतभेदाः चन्द्रकवेध्यं १५, सूर्यप्रज्ञप्तिः १६, पौरुषीमण्डलम् १७, मण्डलप्रवेशः १८, विद्याचरण विनिश्चयः १९, गणिविद्या २०, ध्यानविभक्तिः २१, मरणविभक्तिः २२, आत्मविशोधिः २३, वीतरागश्रुतम् २४, संलेखनाश्रुतम् २५, विहारकल्पः २६, चरणविधिः २७, आतुरपत्याख्यानम् २८, महाप्रत्याख्यानम् २९, एवमादि । तदेतदुत्कालिकम् ॥ टीका-शिष्यः पृच्छति-से किं त०' इत्यादि । अथ किं तदावश्यकव्यतिरिक्तम् ?, इति शिष्य प्रश्नः । उत्तरमाह-'आवस्सयवइरित्तं० ' इत्यादि । आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तम् । तद् यथा-कालिकम् , उत्कालिकं च । तत्र यद् दिवसे रात्रौ च प्रथम चरमपौरुषी द्वये एव पठ्यते, तत् कालिकम् , कालेन निवृत्तं कालिक मिति व्युत्पत्तेः । यत्तु कालवेलावर्ज पठ्यते, तदुत्कालिकम् । तत्राल्पवक्तव्यतया प्रथममुत्कालिकमधिकृत्य शिष्यः पृच्छति-से किं तं०' इत्यादि । अथ किं तदुत्कालिकं श्रुत ?-मिति शिष्यप्रश्नः। उत्तरमाह-' उक्कालियं० ' इत्यादि । ‘से किं तं आवस्सयवइरित्तं' इत्यादि। शिष्य पूछता हैं-हे भदन्त ! आवश्यक व्यतिरिक्तश्रुत का क्या स्वरूप है ? उत्तर-आवश्यक व्यतिरिक्तश्रुत दो प्रकार का बतलाया गया है, वे उसके दो प्रकार ये हैं-१ कालिक २ उत्कालिक । दिन तथा रात्रि में जो प्रथम चरमपौरुषीद्वय में ही पठित होता है वह कालिक, एवं जो अस्वाध्यायरूप काल को छोड़कर पठित होता है वह उत्कालिक है। शिष्य पूछता है-हे भदन्त ! उत्कालिकश्रुत का क्या स्वरूप है ? यहां पर भी शिष्य ने जो यह प्रश्न व्यतिक्रम से किया है उसका तात्पर्य यही है कि सूत्रकार को उत्कालिक के विषय में अल्परूप से कहना है अतःकालिक के विषय में शिष्य के प्रश्न का उद्भावन करके उत्कालिक के विषय में ही सर्वप्रथम सूत्रकार ने प्रश्न का उद्भावन किया है। “से किं तं आवस्सयवइरिसं० "त्याहि. શિષ્ય પૂછે છે--હે ભદન્ત! આવશ્યક વ્યતિરિત શ્રતનું શું સ્વરૂપ છે? ઉત્તર--આવશ્યક વ્યતિરિક્ત શ્રત બે પ્રકારનું બતાવ્યું છે તે આ પ્રમાણે છે– (૧) કાલિક, (૨) ઉત્કાલિક, દિવસ તથા રાત્રે જેને પ્રથમ ચરમ પૌરુષીદ્રયમાં જ પાઠ થાય છે તે કાલિક, અને જેને કાળને છોડીને પાઠ કરાય છે તે ઉત્કાલિક છે. શિષ્ય પૂછે છે–હે ભદન્ત ! ઉલ્કાલિક શ્રતનું શું સ્વરૂપ છે? અહીં પણ શિષ્ય જે આ પ્રશ્નવ્યતિક્રમથી કર્યો છે તેનું તાત્પર્ય એ છે કે સૂત્રકારને ઉત્કાલિકને વિષે ચેડાં પ્રમાણમાં જ કહેવાનું છે તેથી કાલિકના વિષે શિષ્યને પ્રશ્ન ઉભું ન કરતાં ઉત્કાલિકના વિષયમાં જ સૌથી પહેલા સૂત્રકારે પ્રશ્ન ઉભે કર્યો છે? શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy