SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ५२४ नन्दीसूत्रे पायो दृष्टिवाद इति । अथ पुनः शिष्यः पृच्छति' से किं तं०' इत्यादि । अथ किं तद् अगमिक ? मिति। उत्तरमाह-'अगमियं० ' इत्यादि। अगमिकं कालिकं श्रुतम् । अगमिकं-गमिकाद् भिन्नम् । तच्च कालिकं-प्रायः आचारादिश्रुतम् , आदौ यथा पाठोऽस्ति-' सुयं मे आउसंतेणं' इति, तथा मध्येऽवसाने च पुनः पाठोनास्तीति गमिकत्वाभावात् । तदेतद् गमिकंश्रुतम् अगमिकं च श्रुतं वर्णितम् ॥ मूलम्-अहवा तं समासओ दुविहं पण्णत्तं । तं जहा-अंगपविठं, अंगबाहिरं च । से किं तं अंगबाहिरं ? । अंगबाहिरं दुविहं पण्णत्तं । तं जहा-आवस्सयं च आवस्सय-वइरित्तं च । से किं तं आवस्सयं ? । आवस्सयं छव्विहं पण्णत्तं । तं जहासामाइयं १, चउवीसत्थओ २, वंदणयं ३, पडिक्कमणं ४, काउस्सग्गो ५, पच्चक्खाणं ६ । से तं आवस्सयं ॥ इसी तरहसे मध्य एवं अवसानमें भी इसी प्रकारके पाठका उच्चारण यथासंभव जान लेना चाहिये । इस प्रकारका गम जिस श्रुतमें होता है उसका नाम गमिकश्रुत है । यह गमिकश्रुत-प्रायः बारहवां दृष्टिवाद अंग है । शिष्य पुनः पूछता है । हे भदन्त ! आगमिक श्रुत क्या है ? उत्तरकालिक श्रुतका नाम आगमिक श्रुत है, क्यों कि यह गमिक श्रुतसे भिन्न पडता है । यह प्रायः आचारादि श्रुतरूप होता है । गमिक श्रुतमें सूत्र की आदिमें “सुयं मे आ उसंतेणं" यह पाठ उच्चरित होता है उसी तरह से मध्य और आदिमें पुनः इस पाठका उच्चारण अगमिक श्रुतमें नहीं किया है, अतः अगमिक श्रुतमें गमिक श्रुतसे भिन्नता आ जाती है। यह गमिकश्रुत और अगमिक श्रुतका वर्णन हुआ। પણ એજ પ્રકારના પાઠનું ઉચ્ચારણ યથાસંભવ સમજી લેવું જોઈએ. એ પ્રકારને ગમ જે જે શ્રતમાં થાય છે તેનું નામ ગમિકશ્રત છે. આ ગમિકશ્રત–પ્રાયઃ બારમાં દષ્ટિવાદ અંગ છે. શિષ્ય ફરીથી પૂછે છે-હે ભદન્ત! અગમિક શ્રુત શું છે? ઉત્તર–કાલિક શ્રતનું નામ અગમિક શ્રત છે, કારણ કે તેમાં મિક શ્રતથી ભિન્નતા રહેલ છે. તે સામાન્ય રીતે આચારાદિ કૃતરૂપ હોય છે. ગમિક श्रुतमा सूत्रने प्रारले “सुय मे आ ऊसंतेणं" मा ५8 S२२या२राय छ प्रमाण મધ્ય અને આદિમાં ફરીથી આ પાઠનું ઉચ્ચારણ અગમિક શ્રતમાં કરાતું નથી, તેથી અગમિક કૃતમાં ગમિક શ્રત કરતાં ભિન્નતા આવે છે. આગમિક શ્રુત અને અગમિક કૃતનું વર્ણન થયું. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy