SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ज्ञानन्द्रिका टीका- गमिकागमिक श्रुतनिरूपणम् ५२३ 'से तं०' इत्यादि । तदेतत् सादिकं सपर्यवसितं श्रुतं वर्णितम् । तथा - तदेतदनादिकपर्यवसितं च श्रुतं वर्णितम् ॥ सू०४२ ॥ मूलम् - से किं तं गमियं ? । गमियं दिट्टिवाओ । से किं तं अगमियं ? | अगमियं कालियं सुर्य । से तं गमियं । से तं अगमियं ॥ छाया - अथ किं तद् गमिकम् ? । गमिकं दृष्टिवादः । अथ किं तदगमिकम् ? अगमिकं कालिकं श्रुतम् । तदेतद् गमिकम् । तदेतद् अगमिकम् ॥ टीका - शिष्यः पृच्छति – ' से किं तं गमियं ० ' इति । अथ किं तद् गमिकम् ? इति शिष्य प्रश्न ? | उत्तरमाह - ' गमियं ० ' इत्यादि । गमिकं दृष्टिवाद इति । गमो नाम आदि मध्यावसानेषु किंचिद् विशेषतो भूयोभूयस्तस्यैव पाठस्योच्चारणम् । यथासूत्रादौ -सूयं मे आ उसतेणं भगवया एव मक्खायं इह खलु इत्यादि । एवं मध्येऽवसाने वा यथासंभवं द्रष्टव्यम् । गमोऽस्य विद्यते इति गमकम् । तच्च 9 भाग नित्य उद्घाटित सिद्ध होता है। इस तरह मतिज्ञान एवं श्रुतज्ञान में अनादिता का कथन विरुद्ध नहीं पड़ता है । इस तरह यहां तक सादिसांत और अनादि अनंत श्रुतज्ञान का यह वर्णन हुआ । सू० ४२ ॥ से किं तं गमियं ? ० ' इत्यादि । 6 शिष्य पूछता है - भदन्त ! गमिक श्रुतका क्या लक्षण है ? उत्तरबारहवें दृष्टिवादका नाम गमिक है। आदि मध्य और अन्तमें कुछ २ विशेषतासे जो उसी पाठका पुनः २ उच्चारण किया जाता है उसका नाम गम है । जैसे सूत्रकी आदिमें “सुयं मे आ उसंतेगं भगवया एव मक्खायं इह खलु० " इत्यादि, ऐसा पाठ कह दिया जाता है । ભાગ સદા ઉદ્ઘાટિત સિદ્ધ થાય છે. એ રીતે મતિજ્ઞાન અને શ્રુતજ્ઞાનમાં અનાદ્વિતાનું કથન વિરુદ્ધ પડતુ નથી. આ રીતે અહીં સુધી સાદિસાંત અને અનાિ અનંત શ્રુતજ્ઞાનનું આ વણૅન થયું । સૂ. ૪૨॥ 66 से किं तं गमियं ० " इत्याहि શિષ્ય પૂછે છે-હે ભદ્દન્ત! ગમિક શ્રુતનું શુ લક્ષણ છે ? ઉત્તર-ખારમાં દષ્ટિવાદનું નામ ગમિક છે. આદિ મધ્ય અને અન્તમાં કાઈક કોઈક વિશેષતાથી જે એજ પાઠનું ફરી ફરીને ઉચ્ચારણ કરાય છે તેનું नाभ गम छे. प्रेम हे सूत्रता प्रारले " सुयं मे आउसंतेगं भगवया एवमrखायं खलु" इत्याहि, मेवो या हेवामां आवे छे. मे रीते मध्य मने मन्तभ इह શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy