SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिकाटीका-सम्यकश्रुतस्य सादिसपर्यवसितत्वानाद्यपर्यवसितत्वनिरु० ४९९ द्यपर्यवसितं तस्य सदैव सम्यक्त्वादिगुणहीनत्वात् । एषा चतुर्भङ्गिका यथा श्रुतस्योता, तथा मतेरपि द्रष्टव्या, मतिश्रुतयोरन्यानुगतत्वात् , परंत्विह श्रुतमेव प्रक्रान्तं, ततस्तस्यैव चतुर्भङ्गी प्रदर्शिता । __ ननु तृतीयभङ्गे चतुर्थभङ्गे वा श्रुतस्यानादिभाव उक्तः स च किं जघन्यः, उत मध्यमः, आहोश्चित् उत्कृष्टः ? इति । उच्यते-जघन्यो मध्यमो वा नतूत्कृष्टः, यतस्तस्येदं मानमित्याहसव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणिय पज्जवग्गक्खरं निष्फज्जइ" इति सर्वाकाशप्रदेशाग्रं-सर्व च तत् आकाशं च सर्वाकाशं-लोकालोकाकाशमित्यर्थः तस्य अनंतता भी सुघटित हो जाती है ४ । यह चतुर्भगी जिस प्रकार सामान्यरूप से श्रुतमें घटितकर बतलाई गई है उसी प्रकार से मतिज्ञानमें भी घटित कर लेना चाहिये, कारण मति और श्रुत ये दोनों साथ २ ही जीवोंमें रहते हैं परन्तु फिर भी यहां पर श्रुतज्ञान का प्रकरण चल रहा है अतः उसोमें यह चतुर्भगी प्रदर्शित करने में आई हैं। ___यहां कोई शंका करता है-तृतीयभंगमें अथवा चतुर्थभंगमें श्रुतमें जो अनादिता प्रकट करनेमें आई है वह जघन्यरूप से है या मध्यमरूप से है अथवा उत्कृष्ट रूप से है ? उत्तर-श्रुतकी अनादिता उत्कृष्टरूप से नहीं है किन्तु वह जघन्य एवं मध्यमरूप से है, क्योंकि इसका मान इस प्रकार है "सव्वागासपएसग्गं सव्वागासपएसेहिं अगंतगुणियंपजवग्गक्खरं निप्फजइ" तात्पर्य यह है कि सर्वाकाश से लोकाकाश और अलोका અનાદિતાની સાથે સાથે અનંતતા પણ સુઘટિત થઈ જાય છે. (૪) આ ચતુ. ભંગી જે પ્રકારે સામાન્યરૂપે શ્રતમાં ઘટિત કરી બતાવાઈ છે એજ પ્રકારે મતિજ્ઞાનમાં પણ ઘટિત કરી લેવી, કારણ કે જીવનમાં મતિ અને શ્રત સાથે જ રહે છે, છતાં પણ અહીં શ્રતજ્ઞાનનું પ્રકરણ ચાલે છે તેથી તેમાં જ આ ચતુર્ભગી દર્શાવવામાં આવી છે. અહીં કેઈ શંકા કરે છે કે-તૃતીયભંગમાં અને ચતુર્થભંગમાં શ્રતમાં જે અનાદિતા પ્રગટ કરવામાં આવી છે, તે જઘન્યરૂપે છે કે મધ્યમરૂપે છે કે कृष्ट३२ छे१ ઉત્તર--મૃતની અનાદિતા ઉત્કૃષ્ટરૂપે નથી પણ તે જઘન્ય અને મધ્યમ ३२ छ, ४१२ तेनु भान (प्रभा) मा प्रभारी छ "सव्वागासपएसगं सव्वागासपएसेहिं अणंतगुणिय पज्जवग्गक्खरं निष्फज्जइ" तात्पर्य मेछ। साथी alsista मने म श, मे मन्नने શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy