SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिकाटीका - सम्यक् श्रुतस्य सादिसपर्यवसितत्वानाद्यपर्यवसितत्वनिरू० ४८९ सम्प्रति सम्यक्त्वतस्य सादिसपर्यवसिततामनाद्यपर्यवसिततां च वर्णयतिमूलम् से किं तं साइयं सपज्जवसियं ? । अणाइयं अपज्जवसियं च ? इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइयं सपज्जवसियं, अव्वच्छित्तिनयद्वयाए अणाइयं अपज्जवसियं, तं समासओ चउव्विहं पण्णत्तं; तं जहा - दव्वओ, खित्तओ, कालओ, भावओ । तत्थ दव्वओ णं सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं । खेत्तओ णं पंच भरहाई पंचेरवयाई पडुश्च साइयं सपज्जवसियं, पंचमहाविदेहाई पच्च अणाइयं अपज्जवसियं । कालओ णं उस्सप्पिणि ओसप्पिणिं च पडुच्च साइयं सपज्जवसियं, नो उस्सप्पिणि नो ओसप्पिणिं च पडुच्च अणाइयं अपज्जवसियं । भावओ णं जे जया जिणपन्नत्ता भावा आघविज्जंति, पण्णविज्जंति, परुविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जंति तथा ते भावे पडुच्च साइयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं च अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं । सव्वागासपसग्गं सव्वागासपए सेहिं अनंतगुणियं पज्जवग्गक्खरं निष्फज्जइ । सव्वजीवाणं पि इ णं अक्खरस्स अणंतभागो निच्चु - घाडिओ चिट्ठइ । जइ पुण सोऽवि आवरिज्जा ते णं जीवो अजीवत्तं पाविज्जा न० ६२ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy