SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका - दृष्टिवादोपदेशेन संज्ञिश्रुतम्. तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्ति, - दिनकरकिरणाग्रतः स्थातुम् ॥ १ ॥ अन्यस्तु मिथ्यादृष्टिरसंज्ञी विज्ञेय इत्याह- ' असण्णिसुयस्स ० ' इत्यादि । असंज्ञिश्रतस्य = मिध्याश्रुतस्य, क्षयोपशमेनाऽसंज्ञीति लभ्यते । स एष दृष्टिवादोपदेशेन संज्ञी वर्णितः, असंज्ञी च वर्णितः । ननु प्रथमं हेतुपदेशेन संज्ञी वक्तुं युज्यते, हेतूपदेशेन अल्पमनोलब्धिसंपन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेन स्वीकारात् तस्य चाविशुद्धतरत्वात् हेतूपदेशेन यः संज्ञी जीवस्तदपेक्षया कालिक्युपदेशेन संज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् तत् किमर्थमुत्क्रमेणोपन्यासः कृत ? इति चेत्, " , ४६९ ही मेरे सम्यग्दृष्टित्व की शोभा है, अन्यथा - हितमें प्रवृत्ति और अहितमें निवृत्ति का अभाव होंने से मुझमें यथार्थतः सम्यग्दृष्टित्व का अयोग ही माना जायगा । 16 कहा भी है- " तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । 'तमसः कुतोऽस्ति शक्ति - दिनकर किरणाग्रतः स्थातुम् " ॥ १ ॥ उस ज्ञान से जीव को लाभ ही क्या हो सकता है कि जिसके होने पर भी रागादिकों का सद्भाव आत्मामें बना रहता है। सूर्य के सद्भावमें अन्धकार का सद्भाव कैसे हो सकता है ॥ १ ॥ - असंज्ञी - श्रुत के क्षयोपशम से मिथ्याश्रुत के सद्भाव से जीव असती माना गया है। तात्पर्य यह है कि दृष्टिवाद की अपेक्षा से सम्यग्दृष्टि जीव संज्ञी तथा मिथ्या दृष्टि जीव असंज्ञी कहा गया है। જો તત્પર રહું તેાજ મારાં સમ્યગ્દષ્ટિત્વની શાભા છે. અન્યથા હિતમાં પ્રવૃત્તિ અને અહિતમાં નિવૃત્તિના અભાવ હાવાથી મારામાં વાસ્તવિક રીતે સમ્યગ્દૃષ્ટિત્વના અયાગ જ માનવામાં આવશે. કહ્યુ પણ છે— " तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमः कुतोऽस्ति शक्ति, - दिनकर किरणाग्रतः स्थातुम् " ॥ १ ॥ તે જ્ઞાનથી જીવને લાભ જ શા હેાઇ શકે કે જે હાવા છતાં પણ તે આત્મામાં રાગાદિકાના સદ્ભાવ ટકી રહે. સૂર્યના સદ્ભાવમાં અધકારને सद्भाव ठेवी रीते होई शडे ? ॥ १ ॥ શ્રી નન્દી સૂત્ર અસ શી—શ્રુતના ક્ષાપશમથી-મિથ્યાશ્રુતના સદ્ભાવથી-જીવ અસ'ની મનાયા છે. તેનું તાત્પર્ય એ છે કે દૃષ્ટિવાદની અપેક્ષાએ સભ્યષ્ટિ જીવ સૌંની તથા મિથ્યાષ્ટિ જીવ અસ'ની કહેવાયા છે.
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy