SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३२४ नन्दीसूत्रे व्याख्या-तस्मादवायादनन्तरं-तदनन्तरं यत् तदर्थादविच्यवनम्-उपयोगमाश्रित्याभ्रंशः ॥१॥ तथा यश्च जीवेन सह वासनाया योगः-सम्बन्धः ॥२॥ तथा यच्च तस्यार्थस्य कालान्तरे पुनरिन्द्रियैरुपलब्धस्य, तथैव-इन्द्रियैरनुपलब्धस्य वा मनसाऽनुस्मरणं-स्मृतिर्भवति ॥३॥ सेयं त्रिविधाऽप्यर्थस्यावधारणरूपा धारणा विज्ञेया। अयं भावार्थ:--अवायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगः सातत्येन वर्तते, न तु तस्मानिवर्तते तावत् तदर्थोपयोगादविच्युतिर्नाम, सा धारणायाः प्रथमभेदो भवति १ । ततस्तस्यार्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण प्रादुर्भवति, सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त भेदो भवति २। कालान्तरे च वासनावशात् तदर्थस्येन्द्रियरुपलब्धस्य, अथवा तैरनुपलब्धस्यापि मनसि या स्मृतिराविर्भवति, सा तृतीयस्तभेद ३ इति । एवं त्रिभेदा धारणा विज्ञेया। इह तु शब्दाऽवग्रहादिभ्यो विशेषद्योतनार्थः ।।१।।मू०२६॥ ॥ इति श्रुतनिश्रितमतिज्ञानभेदाः ॥ इस गाथा का अर्थ इस प्रकार है-अवाय के बाद अवायगृहीत अर्थ में उपयोग की अपेक्षा को लेकर जो उपयोग की धारा का अविच्यवन होता है १ । तथा जीव के साथ वासना का जो संबंध होता है २ । पश्चात् कालान्तर में इन्द्रियों द्वारा उपलब्ध होने पर अथवा नहीं होने पर मन से जो उस अर्थ की स्मृति होती है २ । इस तरह विविधरूप से जो अर्थ का अवधारण होता है वही धारणा है। भावार्थ इस का इस प्रकार है-अवाय के द्वारा निश्चित हुए पदार्थ में उसके बाद जयतक निरन्तर उस पदार्थ का जो उपयोग बना रहता है सो इस उपयोग का बना रहना ही अविच्युति है । यह धारणा का આ ગાથાને અર્થ આ પ્રમાણે છે–(૧) “અવાય પછી અવાયગ્રહીત અર્થમાં ઉપયોગની અપેક્ષાને લઈને જે ઉપગની ધારાનું અવિચ્યવન થાય છે. તથા (૨) જીવની સાથે વાસનાને જે સંબંધ થાય છે, (૩) પછી કાલાન્તરે ઈન્દ્રિયો દ્વારા ઉપલબ્ધ થતા અથવા ન થતા મન વડે તે અર્થની જે સ્મૃતિ થાય છે, આ રીતે ત્રિવિધરૂપે જે અર્થનું અવધારણ થાય છે એજ ધારણા છે. તેને ભાવાર્થ આ પ્રમાણે છે–અવાય દ્વારા નિશ્ચિત થયેલ પદાર્થમાં તેના પછી જ્યાં સુધી નિરંતર તે પદાર્થને જે ઉપગ કાયમ રહે છે તે ઉપગનું કાયમ રહેવું તે અવિસ્મૃતિ છે. આ ધારણાને પહેલે ભેદ છે ૧. આ અર્થો શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy