SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३१० नन्दी सूत्रे कर्मजाया बुद्धेर्लक्षणमाह मूलम् - गाहा - उवओगदिवसारा, कम्मपसंगपरिघोलणविसाला । साहुकारफलवई, कम्मसमुत्था हवइ बुद्धी ॥ १ ॥ गाया -- उपयोग दृष्टसारा, कर्मप्रसङ्गपरिघोलनविशाला । साधुकार फलवती, कर्मसमुत्था भवति बुद्धिः ॥ १ ॥ टीका- 'उवओगदिट्ठसारा ' इत्यादि । उपयोगदृष्टसारा = उपयोगः विवक्षिते कर्मणि मनसोऽभिनिवेशः, तेन दृष्टः सारः तस्यैव कर्मणः परमार्थो यया, सा उपयोगदृष्टसारा-अभिनिवेशोपलब्धकर्म परमार्थेत्यर्थः । तथा - कर्मप्रसङ्गपरिघोलनविशाला - कर्मणि प्रसङ्गः - कर्मप्रसङ्गः, प्रसङ्गोऽभ्यासः, परिघोलनं = विचारः, कर्मप्रसङ्गपरिघोलनाभ्यां विशाला = विस्तारमुपगता । तथा साधुकृतं सुष्ठुकृतमिति विद्वद्भिः कृता = प्रशंसा साधुकारः, तेन फलवती = साधुकारपुरस्सरं ज्ञानादिलाभरूपं फलं यस्याः सेत्यर्थः । कर्मसमुत्था = कर्मजा बुद्धिर्भवति ॥ १ ॥ शिष्यानुग्रहार्थमुदाहरणैः कर्मजायाः स्वरूपं वर्णयति मूलम् हेरणिए १, करिसए २, कोलियं ३, डोवे ४, य मुत्ति ५, घय ६, पवए ७ । तुन्नाए ८, वड्ढई ९, य, पूइय १०, घड११, चित्तकारे १२ य ॥२॥ छाया - हैरण्यकः १ कर्षकः ३, डोवथ ( दवकारश्च ) ४ मौक्तिक - घृतप्लवकाः ५-६-७ । तुन्नागो ८, वर्द्धकिश्च ९, आपूपिकः १०, घट - चित्रकारौ च ११ - १२ ।। २॥ टीका' हेरणिए ' इत्यादि । अस्या अप्यर्थ: द्वादशकथानकेभ्योऽवगन्तव्यः। तानि च कथानकानि टीकाऽन्ते द्रष्टव्यानि ॥ २ ॥ अब बारह उदाहरणों द्वारा सूत्रकार इसका स्वरूप प्रतिपादन करते हैं - ' निमित्ते ' इत्यादि । तथा-'सीया साडी ' इत्यादि । इन दोनों गाथाओंके सत्ताईस दृष्टान्तोंका स्पष्टीकरण टीका के अन्तमें है ॥ २-३ ॥ હવે ખાર ઉદાહરણા દ્વારા સૂત્રકાર તેનાં સ્વરૂપનું પ્રતિપાદન કરે છે" निमित्ते " इत्यादि. सीया साडी " त्याहि. આ બન્ને ગાથાનાં સત્તાવીશ દૃષ્ટાંતાનું સ્પષ્ટીકરણ ટીકાને અંતે ग्याभ्युं छे. ॥ था. २ ॥ ३ ॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy