SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिकाटीका-शानभेदाः। (स्रोमोक्षसमर्थनम् ) ३०९ उच्यते-इह प्रायोवृत्तिमाश्रित्याश्रुतनिश्रुतत्वमुक्तम् , अतः स्वल्पश्रुतनिश्रि तत्वसद्भावेऽपि न कोऽपि दोषः। तथा-उभयलोकफलवती-उभयलोके-इहलोके परलोके च, फलवती-फलदायिनी, विनयसमुत्था=विनयोद्भवा वैनयिको बुद्धिर्भवति ॥ १॥ संप्रति शिष्यानुग्रहार्थ वैनयिकीमतेः स्वरूपमुदाहरणैः प्रदर्शयति मलम्-गाहा-निमित्ते १, अत्थसत्थे २, य, लेहे ३, गणिए ४, य कूव ५, अस्से ६ य । गदभ ७, लक्खण ८, गंठी ९, अगए १०, रहिए ११ य गणिया १२ य ॥२॥ छाया-निमित्तम् १, अर्थशास्त्रं २ च, लेखो ३, गणितं च ४, कूपाश्वौ च ५-६। गर्दभ ७, लक्षण ८, ग्रन्थ्यगदाः ९-१०, रथिकश्च ११, गणिका १२ च॥२॥ तथागाहा-सीया साडी दीहं च तणं, अवसव्वयं च कुंचस्स १३ । निव्वोदए १४य गोणे,घोडगपडणंच रुकखाओ १५॥३॥ छाया-शीता शाटी दीर्घ च तृणम् अपसव्यकं च क्रोश्चस्य १३ । नीतोदकं १४ च गौः, घोटक-पतनं ( मरणं ) च वृक्षात् १५ ॥३॥ टीका-'निमित्ते' इत्यादिगाथाद्वयार्थः कथानकेभ्योऽवगन्तव्यः । तानि च कथानकानि टीकाऽन्ते द्रष्टव्यानि ॥ २-३ ॥ ___ उत्तर-वैनयिकी बुद्धि में जो अश्रुतनिश्रितता बतलाई गई है वह प्रायोवृत्ति को आश्रित करके बतलाई गई है, अर्थात् इसमें प्रायः करके अश्रुतनिश्रितता है, इसलिये थोड़े रूपमें यदि श्रुतनिश्रितता रहती भी है ता भी इसमें कोई दोष नहीं है ॥१॥ ઉત્તર–વૈનાયિકી મતિમાં જે અકૃતનિશ્ચિતતા બતાવવામાં આવી છે તે પ્રવૃત્તિને આધારે બતાવાઈ છે, એટલે કે તેમાં પ્રાયઃ અશ્રતનિશ્ચિતતા છે, તેથી જો તેમાં ચેડા પ્રમાણમાં કૃતનિશ્ચિતતા પણ હોય તો તેમાં કોઈ घोष नथी. ॥ ॥ १॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy