SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ज्ञानवन्द्रिकाटीका-शानभेदाः । २०१ अहवा-चरमसमय-अजोगिभवत्थकेवलनाणं च, अचरमसमय-अजोगिभवत्थकेवलनाणं च । से तं अजोगिभवत्थकेवलनाणं, से तं भवत्थकेवलनाणं ॥ सू० १९ ॥ __ छाया--अथ किं तद् अयोगिभवस्थकेवलज्ञानम् ?। अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा-प्रथमसमयाऽयोगिभवस्थकेवलज्ञानं च, अप्रथमसमयाऽयोगिभवस्थकेवलज्ञानं च। अथवा-चरमसमयाऽयोगिभवस्थकेवलज्ञानं च, अचरमसमयाऽयोगिभवस्थकेवलज्ञानं च। तदेतदयोगिभवस्थकेवलज्ञानम् , तदेतद् भवस्थकेवलज्ञानम् ।। सू० १९ ॥ टोका-' से किं तं अजोगिभवत्थकेवलनाणं' इत्यादि । न योगी इत्ययोगी, शैलेश्यवस्थामुपगतः । स चासौ भवस्थश्च-अयोगिभवस्थः तस्य केवलज्ञानम् । अयोगिभवस्थकेवलज्ञानम् । शेषं सुगमम् ॥ १९ ।। ___इस प्रकार सयोगि-भवस्थ-केवलज्ञान का स्वरूप बतलाया, अब अयोगि-भवस्थ-केवलज्ञान का स्वरूप कहते हैं-'से किंतं अजोगिभवत्थकेवलनाणं' इत्यादि। शैलेशी अवस्था को जो प्राप्त हो चुके हैं वे अयोगी हैं, अयोगी होकर भी जो भवस्थ हैं वे अयोगीभवस्थ हैं । इनका जो केवलज्ञान है वह अयोगि-भवस्थ-केवलज्ञान है। वह दो प्रकार का है, जैसे-प्रथमसमयअयोगि-भवस्थ-केवलज्ञान और अप्रथमसमय-अयोगिभवस्थ-केवलज्ञान । उनमें जिन भवस्थ आत्मा को शैलेशी अवस्था प्राप्त करने में एक समय हुवा हो, उनका केवलज्ञान प्रथमसमय-अयोगि-भवस्थ-केवलज्ञान कहलाता है, और जिनको शैलेशी अवस्था प्राप्त करने में द्वितीयादि समय ____प्रमाणे सयौगि-११२५-३वज्ञानk २१३५ मतान्यु', वे अयोगसवस्थ-विज्ञाननुं १३५ ४९ छ-"से किं त अजोगि भवत्थ केवलनाण" त्याहि. શિલેશી અવસ્થાને જે પામી ગયાં છે તે અગી છે. અગી હોવા છતાં પણું જે ભવસ્થ છે તેઓ અગિ ભવસ્થ છે. તેમનું જે કેવળજ્ઞાન છે તે અગિ– अवस्थ-वज्ञान छे. ते मे २नु छ-(१) प्रथमसमय-योगि-११२थકેવળજ્ઞાન અને (૨) અપ્રથમસમય-અયોગિ–ભવસ્થ-કેવળજ્ઞાન છે. તેમાં જે ભવસ્થ આત્માને શેલેશી અવસ્થા પ્રાપ્ત કરવામાં એક સમય લાગ્યું હોય, તેમનું કેવળજ્ઞાન પ્રથમસમય–અગિર્ભવસ્થ-કેવળજ્ઞાન કહેવાય છે. અને જેમને શેલેશી શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy