SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ज्ञानवन्द्रिकाटीका-शानभेदाः। छाया-यदि गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते, किं कर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणां ?, अकर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणाम् ?, अन्तीपजगर्भव्युत्क्रान्तिकमनुष्याणाम् ?, गौतम ! कर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते, नोअकर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणाम् , नो अन्तीपज-गर्भव्युत्क्रान्तिकमनुष्याणाम् ॥ टीका-जइ गब्भवक्कंतियमणुस्साणं ' इत्यादि । यदि गर्भव्युत्क्रान्तिकमनुष्याणां मनःपर्यवज्ञानमुत्पद्यते, तर्हि तत् किं कर्मभूमिज-गर्भव्युत्क्रान्तिक-मनुप्याणाम् ?, कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयः, भरतपश्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणाः पञ्चदश कर्मभूमयः, तत्र समुत्पन्नाः कर्मभूमिजाः, ये गर्भव्युत्क्रान्तिकाः गर्भजाः मनुष्यास्तेषां मनःपर्यवज्ञानमुत्पद्यते किम् , उत अकर्मभूमिजगर्भव्युत्क्रान्तिकमनुष्याणां-कृष्यादिकर्मरहिताः कल्पपादपफलोपभोगमधाना भूमयो हैमवतपञ्चकै-रण्यवतपञ्चक-हरिवषपश्चक-रम्यकवर्षपश्वक-देवकुरुपञ्चको-तरकुरुपञ्चक रूपास्त्रिंशत् अकर्मभूमयस्तत्र समुत्पन्ना अकर्मभू 'जइ गम्भवकंतियमणुस्साणं' इत्यादि । यदि गर्भव्युत्क्रान्तिक मनुष्यों को मनःपर्ययज्ञान उत्पन्न होता है तो वह क्या कर्मभूमिगर्भज मनुष्यों को उत्पन्न होता हैं, अथवा अकर्मभूमिगर्भज मनुष्यों को उत्पन्न होता है या अन्तरदीपगर्भज मनुष्यों को उत्पन्न होता है । जिन भूमियों में कृषि, वाणिज्य, तपासंयम आदि का अनुष्ठान प्रधानरूप से किया जाता है वे कर्मभूमियां हैं। ये कर्मभूमियां पांच भरत पांच ऐरवत और पांच महाविदेह के भेद से प्रन्द्रह बतलाई गई हैं। इनमें जो गर्भ से उत्पन्न होते हैं वे कर्मभूमिजगर्भव्युत्क्रान्तिक मनुष्य हैं। जिन भूमियों में पूर्वोक्त कृष्यादिकर्मानुष्ठान नहीं होता है किन्तु कल्पवृक्षों से ही जहां जीवों को भोग और उपभोग की सामग्री प्राप्त होती रहती है वे अकर्म भूमियां हैं, ये पांच हैमवत "जइ गब्भवतियमणुस्साण" त्यादि. જે ગર્ભવ્યુત્કાન્તિક મનુષ્યને મન:પર્યયજ્ઞાન ઉત્પન્ન થાય છે તે તે શું કર્મભૂમિગર્ભજમનુષ્યને ઉત્પન્ન થાય છે, અથવા અકર્મભૂમિગર્ભજ મનુષ્યને ઉત્પન્ન થાય છે, કે અન્તરદ્વીપ ગર્ભજમનુષ્યને ઉત્પન્ન થાય છે ? જે ભૂમિમાં કૃષિ, વેપાર, તપસંયમ આદિનું અનુષ્ઠાન મુખ્યત્વે કરાય છે તે કર્મભૂમિ છે. તે કર્મભૂમિયો પાંચ ભરત, પાંચ ઐરાવત અને પાંચ મહાવિદેહના ભેદથી પંદર બતાવેલ છે. તેઓમાં જે ગર્ભથી ઉત્પન્ન થાય છે તે કર્મભૂમિજ–ગર્ભવ્યુત્કાન્તિક મનુષ્ય છે. જે ભૂમિમાં પૂર્વકથિત કૃષિ વગેરે કર્માનુષ્ઠાન હોતા નથી પણ કલ્પવૃક્ષો વડે જ જ્યાં છાને ભેગ અને ઉપગની સામગ્રી મળતી રહે છે શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy