SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १५८ नन्दी सूत्रे ननु -- अवधेबाह्या भवन्तीत्यत एव ' सर्वतः ' इत्यस्य सिद्धत्वात् ' सर्वतः ' इति पुनः कथनं व्यर्थम् ?, अत्रोच्यते - अवधेरभ्यन्तरत्वाभिधानेऽपि न सर्वे सर्वतः पश्यन्ति, कस्यचिद् दिगन्तरालादर्शनादवधिज्ञानस्य विचित्ररूपत्वादिति ' सर्वतः ' इति कथनं न व्यर्थमिति । शेषा:- तिर्यञ्चो मनुष्याश्च, देशेन - एकदेशेन पश्यन्ति ॥ २ ॥ तदेतदवधिज्ञानप्रत्यक्षं वर्णितम् ॥ भ्रू० १६ ॥ मूलम् से किं तं मणपज्जवनाणं ?, मणपज्जवनाणे णं भंते! किं मणुस्साणं उप्पज्जइ, अमणुस्साणं ?, गोयमा ! मणुस्साणं उप्पज्जइ नो अमणुस्ताणं ॥ छाया - अथ किं तन्मनः पर्यवज्ञानं ? मनः पर्यवज्ञानं खलु भदन्त ! किं मनुव्याणामुत्पद्यते, अमनुष्याणाम् 21 गौतम ! मनुष्याणामुत्पद्यते, नो अमनुष्याणाम् ॥ शंका- “अवधेः अबाह्याः भवन्ति " इतने से ही “सर्वतः " इसके अर्थ की सिद्धि हो जाती है, फिर "सर्वतः " यह कथन क्यों किया जाता है ? उत्तर - ऐसा नहीं है, अवधिज्ञान के सद्भाव में भी समस्त अवविज्ञानी सर्व तरफ के पदार्थों को नहीं देखते हैं। कोई २ अवधिज्ञानी ऐसे भी होते हैं जो दिगन्तराल को भी नहीं देख सकते हैं। अवधिज्ञानकी यह विचित्रता है, इसलिये "सर्वतः " यह कथन व्यर्थ नहीं पड़ता है || २ || यह प्रत्यक्ष प्रमाणरूप अवधिज्ञान का वर्णन हुआ ।। सू० १६ ॥ श--" अवधेः अबाह्याः भवन्ति " मेटलाथी ४ "सर्वतः " खाना अर्थनी सिद्धि यह लय छे तो पछी "सर्वतः " आ अथन निरर्थ। यह लय छे ? ઉત્તર—એવું નથી. અવિધજ્ઞાનના સદ્ભાવમાં પણ સમસ્ત અવધિજ્ઞાની સર્વ તરફના પદાર્થોને જોતા નથી. કાઈ કાઇ અવધિજ્ઞાની એવાં પણ હાય છે જેમને દિગન્તરાલનું પણ્ દન થતુ નથી. અવધિજ્ઞાનની આ વિચિત્રતા છે તેથી " सर्वतः આ કથન બ્ય જતું નથી. ।।૨।। આ પ્રત્યક્ષ પ્રમાણુ રૂપ અવધિજ્ઞાનનું वर्जुन थयुं ॥ सू० १६ ॥ " હવે सूत्रार भनःपर्यवज्ञाननुं वार्जुन रे छे-" से किं तं मणपज्जवनाणं " इत्याहि. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy