SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १४२ मन्दीसूत्रे मूलम्--से किं तं पडिवाइ ओहिनाणं? । पडिवाइ ओहिनाणं जहणणेणं अंगुलस्स असंखिजभागं वा संखिज्जभागं वा, बालग्गं वा बालग्गपुहत्तं वा, लिक्खं वा लिक्खपुहत्तं वा, जूयं वा जूयपुहत्तं वा, जवं वा जवपुहत्तं वा, अंगुलं वा अंगुलपुहत्तं वा, पायं वा पायपुहत्तं वा, विहत्थि वा विहत्थिपुहत्तं वा, रयणि वा रयणिपुहत्तं वा, कुञ्छि वा कुच्छिपुहत्तं वा, धणुं वा धणुपुहत्तं वा, गाउयं वा गाउयपुहत्तं वा, जोयणं वा जोयणपुहत्तं वा, जोयणसयं वा जोयणसयपुहत्तं वा, जोयणसहस्सं वा जोयणसहस्सपुहत्तं वा, जोयणलक्खं वा जोयणलक्खपुहत्तं वा, जोयणकोडिं वा जोयणकोडिपुहत्तं वा, जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहत्तं वा,जोयणसंखिजं वाजोयणसंखिज्जपुहत्तं वा, जोयणअसंखेज्जंवा जोयणअसंखेज्जपुहत्तं वा, उकोसेणं लोगं वा पासित्ता गं पडिवइज्जा, से तं पडिवाइ ओहिनाण।सू०१४॥ छाया-अथ किं तत्प्रतिपाति-अवधिज्ञानं ? प्रतिपाति-अवधिज्ञानं जघन्येनांऽगुलस्याऽसंख्येयभागं वा, संख्येयभागं वा, बालाग्रं वा, वालाग्रपृथक्त्वं वा, लिक्षां वा, लिक्षापथक्त्वं वा, युकां वा, यूकांपृथक्त्वं वा, यवं वा, यवपृथक्त्वं वा, अंगुलं वाऽअंगुलपृथक्त्वं वा, पादं वा, पादपृथक्त्वं वा, वितस्ति वा वितस्तिपृथक्त्वं वा, रत्नि वा, रत्निपृथक्त्वं वा, कुक्षि वा, कुक्षिपृथक्त्वं वा, धनुर्वा, धनु:पृथक्त्वं वा, गव्यूतं वा गव्यूतपृथक्त्वं वा, योजनं वा, योजनपृथक्त्वं वा, योजनशतं वा, योजनशतपृथक्त्वं वा, योजनसहस्रं वा, योजनसहस्रपृथक्त्वं वा, योजनलक्ष वा, योजनलक्षपृथक्त्वं वा, योजनकोटिं वा, योजनकोटिपृथक्त्वं वा, योजनकोटीकोटिं वा, योजनकोटीकोटिपृथक्त्वं वा, योजनसंख्येयं वा, योजनसंख्येयपृथक्त्वं वा, योजनाऽसंख्येयं वा, योजनाऽसंख्येयपृथक्त्वं वा, उत्कर्षेण लोकं वा दृष्ट्वा प्रतिपतेत् , तदेतत्प्रतिपात्यवधिज्ञानम् ॥ मू० १४ ॥ प्रकार जो अवधिज्ञान परिणामों की विशुद्धि के अभाव से क्रमशः घटता जाता है वह हीयमान है ॥ सू० १३॥ ક્રમશઃ ઘટતી જાય છે એ જ પ્રમાણે જે અવધિજ્ઞાન પરિણામની વિચદ્ધિના અભાવે ક્રમશઃ ઘટતું જાય છે તે હીયમાન છે || સૂ૦ ૧૩ | શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy