SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः । १४१ वर्तमानस्य=अप्रशस्ताध्यवसायवत इत्यर्थः 'सर्वतः समन्तादवधिः परिहीयते' इत्यन्वयः। शुभाध्यवसायवशात् प्राप्तं सदवधिज्ञानमविरतसम्यग्दृष्टेहीयमानं भवतीति भावः । तथा - वर्तमानचारित्रस्य चारित्रसम्पन्नस्येत्यर्थः, इहापि - 'सर्वतः समन्तादवधिः परिated ' इत्यन्वयः । देशविरतस्य सर्वविरतस्य च हीयमानमवधिज्ञानं भवतीति भावः । तथा-' संक्लिश्यमानस्य ' बध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्लेशमासादयतः, अविरतसम्यग्दृष्टेरित्यर्थः, अमशस्तलेश्योपरञ्जितं चित्तम्, अर्थात् - अनेकशुभार्थचि - न्तनपरं चित्तं संक्लिष्टमुच्यते । तथा-संक्लिश्यमानचारित्रस्य = अप्रशस्त लेश्योपरजितस्य अनेकाऽशुभार्थचिन्तनपरस्य अविशुद्धचारित्रवतो देशविरतस्य, सर्वविरतस्य चेति शेषः, सर्वतः समन्तादवधिः परिहीयते परिक्षीयते । तदेतद् हीयमानवधिज्ञानं वर्णितम् । इति चतुर्थी भेदः ४ ॥ सू० १३ ॥ क्रमशः घटता रहता है। शुभ अध्यवसाय के वश से प्राप्त किया गया अवधिज्ञान अविरतसम्यग्दृष्टि के हीयमान होता जाता है । चारित्रसंपन्न अवधिज्ञानी का भी अवधिज्ञान हीयमान होता है। अर्थात् चाहे देशविरति श्रावक हो चाहे सर्वविरतिसंपन्न अनगार हो उसका भी अवधिज्ञान हीयमान होता जाता है। संक्लिश्यमान जीव का बध्यमान कर्म के संसर्ग से उत्तरोत्तर संक्लेश भाव को प्राप्त हुए जीव का तथा अप्रशस्तलेश्या से उपरंजित हुए अनेक अशुभ अर्थ के चिन्तन करने में तत्पर बने हुए ऐसे अविशुद्ध चारित्रसंपन्न देशविरति गृहस्थ का एवं सर्वविरतिसंपन्न साधु का भी अवधिज्ञान सर्वतः समन्तात् हीयमान होता है । इस प्रकार हीयमान अवधिज्ञान का स्वरूप है । भावार्थ इसका केवल इतना ही है कि जिस प्रकार परिमित दाह्य वस्तुओं में लगी हुई अग्नि नया दाह्य पदार्थ न मिलने से क्रमशः घटती जाती है, उसी રહે છે. શુલ અધ્યવસાયના વશથી પ્રાપ્ત કરાયેલ અવધિજ્ઞાન અવિરત સમ્યગ્દષ્ટિનુ' હીયમાન થતું જાય છે. ચારિત્રસ...પન્ન અવધિજ્ઞાનીનું અવિધજ્ઞાન પણુ હીયમાન હૈાય છે. એટલે કે ચાહે દેશિવરિત શ્રાવક હોય કે ચાહે સવિરતિ સંપન્ન અણુગાર હાય, તેનું પણ અવધિજ્ઞાન હીયમાન થતુ જાય છે. સંકિલશ્યમાન જીવનું –મધ્યમાન કના સ’સગથી ઉત્તરાત્તર સકલેશ ભાવને પામેલ જીવનું, તથા અપ્રશસ્તલેશ્યાથી ઉપરજિત થયેલ અનેક અશુભ અનુ` ચિન્તન કરવામાં તત્પર બનેલ એવાં વિશુદ્ધ ચારિત્રસ ંપન્ન દેશવિરતિ ગૃહસ્થનુ અને સવરતિસ ંપન્ન સાધુનું પણ અવધિજ્ઞાન સર્વતઃ સમન્તાત્ હીયમાન હોય છે. આ પ્રકારનું હીયમાન અવધિજ્ઞાનનું સ્વરૂપ છે. તેના ભાવાથ ફક્ત એટલા જ છે કે જે રીતે પરિમિત દાહ્યાવસ્તુઓમાં લાગેલી અગ્નિ નવા દાહ્ય પદાર્થ ન મળવાથી શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy