SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे निर्मलो भवति । इह रसः केवलो न भवति, तस्माद्रसस्पर्धकसंघात एवंरूपो भवतीति ज्ञेयम् । अथ देशघातिरसस्वरूमुच्यते देशविघाइत्तणओ, इयरो कडकंबलंसुसंकासो। विविहबहुछिद्दभरिओ, अप्पसिणेहो अविमलो य॥ १॥ छाया-देशविघातित्वात् , इतरः कट-कम्बलां-शुकसंकाशः । विविध-बहुच्छिद्र-भृतः, अल्पस्नेहः अविमलश्च ॥ १॥ व्याख्या-इतरः देशघाती रसः, देशघातित्वात् स्वविषयैकदेशघातित्वात् , विविधबहुच्छिद्रभृतो भवति । तत्र दृष्टान्तमाह-'कडकंबलंसुसंकासो' इति । कट-कम्बलां-शुकसंकाशः-कटो वंशदलनिर्मितः, 'चटाइ' इति भाषाप्रसिद्धः । कम्बल ऊर्णामयः, अंशुकं-वस्त्रं, तत्सङ्काशः तत्सदृशः । कश्चित्-कटवद् अतिस्थूलच्छिद्रशतसंकुलः, कश्चित् कंबल इच मध्यमविवरशतसंकुलः, कश्चित्तु तथाविधमसकी तरह अत्यंत निर्मल होता है । इस रसका स्वतंत्र अस्तित्व नहीं पाया जाता है । इस लिये यहां रस से रसस्पर्धकरूप संघात का ग्रहण करना चाहिये और वह रसस्पर्धक संघात पूर्वोक्त स्वरूप वाला है। अब देशघाती रसका स्वरूप कहते हैं "देशविघाइत्तणओ, इयरो कडकंबलंसुमंकासो। विविहषहछिद्दभरिओ, अप्पसिणेहो अविमलो य" ॥१॥ अपने विषयभूत ज्ञानादिक गुणों का एकदेशरूप से घात करने के कारण वह रस देशघाती कहलाता है। यह विविध बहुछिद्रों से युक्त होता है। कोई २ देशघाती रस चटाई के समान सैकड़ों अतिस्थूल छिद्रों से युक्त होता है। कोई २ कंबल के समान सैकड़ों मध्यम छेदों સ્ફટિક, શરદઋતુના મેઘ અને હારના જેવું અત્યંત નિર્મળ હોય છે. આ રસનું સ્વતંત્ર અસ્તિત્વ જણાતું નથી, તેથી અહીં રસથી રસસ્પર્ધકરૂપ સંઘાતને ગ્રહણ કરવો જોઈએ, અને તે રસસ્પર્ધકસંઘાત પૂર્વકથિત સ્વરૂપવાળે છે. હવે દેશઘાતી રસનું સ્વરૂપ કહે છે__" देसविघाइत्तणओ, इयरो कड-कंबल-सु-संकासो। विविह-बहुछिद्दभरिओ, अप्पसिणेहो अविमलो य"॥१॥ પિતાના વિષયભૂત જ્ઞાનાદિક ગુણને એક દેશરૂપથી ઘાત કરવાને કારણે તે રસ દેશઘાતી કહેવાય છે. તે વિવિધ બહુ છિદ્રોવાળો હોય છે. કેઈ કઈ દેશઘાતી રસ ચટાઈનાં જેવાં સેંકડો અતિશૂળ છિદ્રોવાળ હોય છે. કઈ કઈ કામળાનાં જેવાં સેંકડે મધ્યમ છિદ્રોવાળે હેાય છે. કેઈ કઈ ચિકણાં વસ્ત્રની શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy