________________
प्रियदर्शिनी टीका अ० २६ प्रतिलेखनाभङ्गप्रदर्शनम्
८१
सम्प्रति भङ्गकनिदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च प्रतिलेखनां किंचिद् विशेषतो वक्तुमाह
मूलम् - अणूणीइरित्तपडिलेहा, अविवच्चासा तहेव यॅ ।
पढमं पेयं पसंत्थं, सेसाणि उं अप्पसत्थाणि ॥२८॥ छाजा - अनुनातिरिक्ता प्रतिलेखा, अविव्यत्यासा तथैव च । प्रथमं पदं प्रशस्तं, शेषाणि तु अप्रशस्तानि ॥ २८ ॥ टीका- ' अणूणा' इत्यादि
1
प्रतिलेखा=प्रतिलेखनं - प्रतिलेखा, - प्रतिलेखना अनूनातिरिक्ता = ऊना चासायतिरिक्ता च ऊनातिरिक्ता, न ऊनातिरिक्ता अनुनातिरिक्ता निर्दिष्टप्रमाणतो न्यूनाधिक्य वर्जिता कर्तव्या । प्रस्फोटना प्रमार्जना बेला च एतासु तिसृषु न्यूनाधिक्यं वर्जनीयमित्यर्थः । तथैव च - अविव्यत्यासा - विविधो व्यत्यासो=विपर्यासो यस्यां साविव्यत्यासा, न विव्यत्यासा - अविव्यत्यासा, पुरुषोपधिविपर्यासरहिता की रेखाको स्पर्श करते हुए प्रस्फोटनादिककी गिनती करना यह प्रतिलेखनामें दोष माना गया है अतः उसका यहां त्याग बतलाया गया है || २१||
अब भंग निर्देशपूर्वक साक्षात सदोष और निर्दोष प्रतिलेखनाको कुछ विशेषतासे कहते हैं-' अणूणाइरित०' इत्यादि ।
अन्वयार्थ - ( पडिलेहा - प्रतिलेखा) प्रतिलेखना (अणूणाइरित-अनू नातिरिक्त) निर्दिष्ट प्रमाणके अनुसारही साधुका करनी चाहिये। न न्यून करमी चाहिये। और न अधिक करना चाहिये । अर्थात् मस्फोटना, प्रमार्जमा एवं वेला समय इन तीनोंमें न्यूनाधिकता नहीं करनी चाहिये (तहेव पं अविवच्चासा- तथैव च अविव्यत्यासा) इसी तरह पुरुष विपर्यास उपधि
આંગળીયાની રેખાના સ્પર્શ કરતાં કરતાં પ્રફેાટનાદિકની ગણત્રી કરવી એ પ્રતિલેખનામાં દ્વેષ માનવામાં આવેલ છે. આથી એના ત્યાગ કરવાનું અહી બતાવવામાં આવે છે. રણા
હવે ભગ નિર્દેશપૂર્વક સાક્ષાત સદોષ અને નિર્દોષ પ્રતિલેખનાને કાંઇક विशेषताथी हे छे - " अणूणा इरित्त०" त्यिाहि !
मन्वयार्थ —– पडिलेहा-प्रतिलेखा प्रतिबेना अणूणाइरित - अनूनातिरिक्ता નિષ્ટિ પ્રમાણના અનુસાર જ સાધુએ કરવા જોઈએ. તેમાં ન તે ન્યૂનતા રાખવી કે, નતે અધિકતા આવવી જોઇએ. અર્થાત્–પ્રસ્ફેટના પ્રમાનના અને वेद्या-सभय या त्रणेमां न्यूनाषिता अरवी न हो. तहेव य अविवच्चासातथैव च अविव्यत्यासा मान प्रमाणे पुरुषविपर्यास उपधिविषयोस या विषउ० ११
उत्तराध्ययन सूत्र : ४