________________
-
-
उत्तराध्ययनसूत्रे वा प्रतिलेख्यमानवस्त्रस्य चञ्चलीकरणम् । एतेषामितरेतरद्वन्द्वः। तथा-एकामी -एकामर्शनम्-एकामर्शास्त्रीत्वमार्फत्वात्-वस्त्रं मध्ये गृहीत्वा वस्त्रस्य हस्तेन घर्षणपूर्वक माकर्षणं सा एकामर्शा इत्युच्यते । तथा-अनेकरूपधूनना-अनेकरूपा-संख्यात्रयातिक्रमतो धूनना युगपदनेकवस्त्रग्रहणतो वा या धूनना बस्त्रकम्पना साऽनेकरूपधूनना । तथा-यः प्रमाणे प्रस्फोटनादि-संख्यारूपे प्रमादम्-असावधानतां करोति । पुनश्च-यच्च शड़िते = प्रमादवशात् प्रमाणं प्रतिशङ्कोत्पत्तौ गणनोपगं-गणनां= करङ्गलिरेखासंस्पर्शनादिना एक द्वित्री संख्यात्मिकामुपगच्छति-उपयाति-तद् गण नोपगं, तद्यथा भवति तथा प्रस्फोटनादिकं कुर्यात् सोऽपि दोषः। कराङ्गलिरेखासंस्पर्शनपूर्वकं प्रस्फोटनादिगणनं प्रतिलेखनायां परिहर्तव्यमिति भावः । प्रशिथि लादिषु सर्वत्र पूर्वमूत्राद् 'वर्जितव्या' इति क्रिया योजनीया ॥२७॥ टेढा तथा लंबा-वस्त्रको नहीं पकड़ता है, प्रलम्ब रखता है-विषमतया ग्रहण करके प्रतिलेख्यमान वस्त्रके कोनोंको लटकाये रखता है, लोल-भूमिमें अथवा हाथों में उसे हलाता रहता है-(एगामोसा-एकामी ) एकामर्शन-वस्त्रको बीचमें पकड़कर उसे घसीटते हुए खेचता है, (अणेगरवधुणा-अनेकरूपधूनना) तीन वारसे अधिक वस्त्रको हिलाता है अथवा एकही साथ अनेक वस्त्रों को पकड़कर जो हिलाता है तथा (पमाणिपमायं कुणइ-प्रमाणे प्रमादं करोति ) प्रमाणमें-प्रस्फोटनादिरूप प्रमाणमें अप्सावधानी रखता है (संकिए गणणोवगं कुज्जा-शंकिते गणनापगं कुर्यात् ) प्रमावश प्रमाणके प्रति शंकाकी उत्पत्ति होने पर जो अंगुलियोंकी रेखाके स्पर्श आदि द्वारा एक, दो, तीन आदि संख्याको गिनता जाता है और प्रस्फोटनादिक करता है सो ये सब प्रतिलेखनाके दोष हैं। मुनिको इन दोषोंका त्याग करना चाहिये । हाथोंकी अंगुलियों વિશ્વના છેડાને લટકતા રાખે છે. ભૂમિ ઉપર અથવા હાથમાં એને હલાવતા
छ. एगामोसा-एकामर्शा रखने क्यमाथी ५४ीन तेने सभीन ५२ घसडीन भय छे. अणेगरूवधुणा-अनेकरूपधूनना ३ मत ४ तेथी पधारे मत वसने
आवे छे. अथवा तो मे २४ साथे घgi सोने ५४. डावे छे तथा पाणिपमायं कुणइ-प्रमाणे प्रमादं करोति प्रभामा प्रस्टन३५ प्रभामा सावधानी शो छ. संकिए गणणोवगं कुन्जा-शंकिते गणनोपगं कुर्यात् प्रभावश प्रमाणुन તરફ શંકાની ઉત્પત્તિ થવાથી જે આંગળીઓની રેખાના સપર્શ આદિ દ્વારા એક બે ત્રણ આદિ સંખ્યાને ગણે છે અને પ્રફેટનાદિક કરે છે તે એ બધા પ્રતિલેખનાના દેષ છે. મુનિએ આ દેને ત્યાગ કર જોઈએ, હાથની
ઉત્તરાધ્યયન સૂત્ર : ૪