SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ ९३६ उत्तराध्ययनसूत्रे टीका- 'इय जीवमजीवे य' इत्यादि इति = अनेन प्रकारेण, जीवान् अजीवांश्च श्रुत्वा = अवधार्य, श्रद्धाय = ' भगवता यथा कथितं तत् सम्यगेव' इति श्रद्धां कृत्वा सर्वनयानां = अनुयायिनि संयमेसम्यग् ज्ञानसहिते सम्यक् चारित्ररूपे मुनिः = अनगारः, रमेत= रतिं कुर्यात् ॥ २४८ ॥ 9 , संयमे रतिं कृत्वा यत् कर्तव्यं तदाह मूलम् - ओ बहूणि वासौणि, सामण्णमणुपालियां । इमे कमजोगेणं, अपोर्ण संलिहे " मुणी ॥ २४९ ॥ अब कोई मनुष्य जीव अजीवोंके भेद सुन लेने मात्र से तथा उनका श्रद्धानमात्र से अपनेकों कृतार्थमान बैठता है अतः इस शंकाको दूर करने के लिये कहते हैं - 'इय जीवमजीवेय' इत्यादि । अन्वयार्थ - ( इय- इति) इस प्रकार ( जीवान जीवेय-जीवान् अजीवांश्च) जीव और अजीवके स्वरूपको ( सोच्चा - श्रुत्वा सुनकर के और (सहहिउणश्रद्धा) "भगवान् ने जैसा कहा है वह सब सम्यक ही है" इस रूपसे श्रद्धा का विषय उसको बनाकर के (मुणी सव्वनयाणं अणुमए संजमे रमेज्जमुनिः सर्वनयानाम् अनुमते संयमे रमेत) मुनिका कर्तव्य है कि वह नैगमनय आदि समस्त नयोंके द्वारा मान्य ऐसे संयममें सम्यक् ज्ञान सहित सम्यक् चारित्र रूप संयममें तत्पर बने । इस गाथाका तात्पर्य यह है कि वस्तुके ज्ञान और श्रद्धानमात्र से सिद्ध नहीं है किन्तु उस ज्ञान और श्रद्धानको क्रियाके परिणत करने से ही सिद्धि होती है || २४८ ॥ હવે કોઈ મનુષ્ય જીવ અજીવના ભેદ સાંભળવા માત્રથી તથા તેના શ્રદ્ધાન માત્રથી પેાતાને કૃતાર્થ માની લે છે. આથી એ શંકાને દૂર કરવાને भाटे हे छे– “ इय जीवमजीवेय " त्याहि । मन्वयार्थ - इय - इति मा प्रमाणे जीवान जीवेय-जीवान् अजीवांश्च लव भने अकवना स्वपने सोच्चा - श्रुत्वा सांलजीने भने सद्दहि उण - श्रद्धाय “ ભગવાને જે પ્રમાણે કહેલ છે તે સાચુ છે” આ રૂપથી શ્રદ્ધાના વિષય भेने जनावीने मुणी सव्वनयाणं अणुमए संजमे रमेज्ज - मुनिः सर्वनयानाम् अनुगते संयमे रमेत भुनिनुं से उतव्य छे हैं, ते नैगभनय आदि सघना नयो દ્વારા માન્ય એવા સંયમમાં સમ્યાન સહિત સમ્યક્ ચારિત્રરૂપ સંયમમાં તત્પર બને. આ ગાથાનું તાત્પય એ છે કે, વસ્તુનું જ્ઞાન અને શ્રદ્ધાન માત્રથી સિદ્ધ નથી. પરંતુ એ જ્ઞાન અને શ્રદ્ધાનને ક્રિયામાં પરિણત કરવાથી સિદ્ધિ હોય છે. ાર૪૮ા उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy