SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ८२८ उत्तराध्ययनसूत्रे रुधिराः ३ = रक्तवर्णाः, हारिद्राः ४ = पीतवर्णाः, शुक्ला: ५ = श्वेतवर्णाः, तथा - पाण्डु६ पनक७ मृत्तिकाश्चेति सप्तविधाः व्याख्याताः । तत्र - पाण्डुपनकमृत्तिका:- पाण्डवः = आपाण्डुरा: ईषच्छ्वेत वर्णाः, पनका=मसि उड्डीयमानाधूलिरूपाः मृत्तिकाः, तदात्मका जीवाः पनकमृत्तिकाः पाण्डवश्च पनकमृत्तिकाश्चेति द्वन्द्वसमासः । पाण्डु ग्रहणं कृष्णादि वर्णानामपि स्वस्थानभेदेन भेदात् भेदान्तरसम्भवम् सूचयति । खरपृथिवी भेददर्शनोपक्रममाह - ' खरो' इति । खराः पर्याप्तवादरपृथिवी जीवास्तु षटूत्रिंशद्विधाः प्रोक्ताः, चकारद्वयमपि समुच्चयार्थकम् ॥ ७३ ॥ | खरपृथिवीजीवानां पत्रिंशद्भेदानाह १९ मूलम् - पुढवीय सक्करी वालुयाँ य, उवले सिलांय लोणूंसे । अयतंबत उयसीसँग, रुप्प - सुवण्णे य वेईरे य ॥७४॥ हरियाले हिंगुलुए, मणोसिला सासगंजणपवाले । अब्मपैडल ब्वालु य, बायरकाए मणिविहाणा ॥७५॥ गोमेजए य यगे, अंकफलिहे य लोहियैक्खे य । मरगय मैसारगल्ले, भुयमोयग इंदेनीले य ॥ ७६ ॥ चंदण गेरुय हंसगंब्भे, पुंलए सोगंधिएँय बोधव्वे । चंद पैभवे रुलिएँ, जलैकंते सूरकंते य ॥ ७७ ॥ मट्टिया - कृष्णाः नीलाश्च तथा रुधिराः हारिद्राः शुक्काः तथा पाण्डु, पनक, मृत्तिकाः) कृष्णश्लक्ष्णपृथिवीजीव, नीलश्लक्ष्णपृथिवीजीव, रक्तवर्ण श्लक्ष्णपृथिवी जीव, पीतवर्णश्लक्ष्णपृथिवीजीव, शुक्लवर्ण श्लक्ष्णपृथिवीजीव, तथा पाण्डुवर्णश्लक्ष्णपृथिवीजीव, पनकमृत्तिका - आकाश में उड़ती हुई धूलिरूप मृतिका ये सात प्रकार लक्ष्णपृथिवीजीवोंके हैं। तथा (खरा छत्तीसईविहा- खरः पट्टत्रिंशद्विधाः ) खरापृथिवोजीव - पर्याप्तबादर पृथिवीजीव-छत्तीस (३६) प्रकार के हैं ॥७३॥ कृष्णाः नीलश्च तथा रूधिराः हरिद्राः शुक्लाः तथा पाण्डुपनकमृत्तिकाः ष्णु પૃથવી જીવ, નીલ શ્લેષ્ણુ પૃથવી જીવ, રકતવણું ૠણુ પૃથવીજીવ, પીતવણુ શ્ર્લષ્ણુ પૃથવી જીવ, શુકલવર્ણ લક્ષ્ણ પૃથવી જીવ, તથા પાન્ડુવર્ણ શ્ર્લક્ષ્ પૃથવી જીવ, પનક સ્મૃતિકા-આકાશમાં ઉડતી ધૂળરૂપ માટી આ સાત પ્રકાર | पृथवी भवाना छे तथा खरा छत्तीसईविहा - खराः षट्त्रिंशद्विधाः ५२ પૃથવી જીવ-પર્યાપ્ત બાદર પૃથવી જીવ છત્રીસ (૩૬) પ્રકારના છે. ૫ ૭૩ ॥ उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy