SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ ८०८ उत्तराध्ययनसूत्रे ननु यदि योजने लोकान्तः, तर्हि किं तत्र सर्वत्र सिद्धास्तिष्टन्ति, आहोश्वित् , अन्यथेत्याशङ्ख्याहमूलम्-जोयणस्स उ जो तत्थ, कोसो उवैरिमो भवे । तस्स कोसस्स छब्भाए, सिद्धाणो गहणी भवे ॥६३॥ छाया-योजनस्य तु यस्तत्र, क्रोशः उपरितनो भवति । तस्य क्रोशस्य षष्ठभागे, सिद्धानामवगाहना भवति ॥ ६३ ।। टीका-'जोयणस्स' इत्यादि । तत्र योजनस्य उपरितनः=उपरिस्थितो यः क्रोशो भाति=विद्यते, चतुर्विशतेरङ्गलानामको हस्तो भवति । अनेन हस्तमानेन हस्तचतुष्टयं धनुरुच्यते । धनुः सहस्रद्वयं क्रोश उच्यते । तस्य, षष्ठभागे-द्वात्रिंशदङ्गुलसंयुक्तः-त्रयस्त्रिंशदधिक धनुःशतत्रितयरूपे सिद्धानाम् , अवगाहना=अवस्थानं भवति । :- तु ' इति वाक्यालङ्कारे ॥६३ ॥ यदि सिद्धशिलासे एक योजन उपर लोकान्त है तो क्या वहां सर्वत्र सिद्ध हैं या अन्य प्रकारसे हैं सो कहते हैं-'जोयणस्स उ' इत्यादि। ___अन्वयार्थ-(तत्थ जोयणस्स उवरिमो जो कोसो भवे-तत्र योजनस्य उपरितनः यः क्रोशः भवति) वहां योजनका उपरितन जो क्रोश है (तस्स कोसस्स छन्भाए-तस्य कोशस्य षष्ठभागे ) उस कोशके छठवें भागमें (सिद्धाणो गाहणा-सिद्धानां अवगाहना) सिद्धोंका अवस्थान है। चौवीस अंगुलोंका एक हाथ होता है। चार हाथका एक धनुष होता है। दो २ हजार धनुषका एक१ कोष होता है। इसका छठवा भाग ३२ अंगुल युक्त ३३३ धनुष होता है । इतनी जगहमें सिद्धोंका निवास है।६३॥ જે સિદ્ધ શિલાથી એક જોજન ઉપર લેકાન્ત છે તે શું ત્યાં સર્વત્ર सिद्ध छ मथा मन्य प्राथी छे तेने ४३ छ-"जोयणस्स उ" त्याला मयार्थ-तत्थ जोयणस्स उवरिमो जो कोसो भवे-तत्र योजनस्य उपरितनः यः क्रोशः भवति त्या योजनपरितन २ छोरा छे तस्स कोसस्स छब्भाए-तस्य कोशस्य षष्ठभागे से शना छ मागमा सिद्धाणोगाहणा-सिद्धानां अवगाहना સિદ્ધોનું અવસ્થાન છે. વીસ આંગળનો એક હાથ થાય છે. ચાર હાથનું એક ધનુષ થાય છે. બબે હજાર ધનુષને એક કેષ થાય છે. આને છઠ્ઠો In (३२)मत्रीस Rin युत से त्रास ( 333) धनुष थाय छे. આટલી જગ્યામાં સિદ્ધોને નિવાસ છે. તે ૬૩ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy