SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० २६ पौरुषीपरिज्ञानवणनम् १० प्रथमपौरुष्यां स्वाध्यायं कुर्यादिति यदुक्तं तत्परिज्ञानायाहमूलम् - आसाढे मासे दुपया, पोसे मासे चउपया । चित्तासोएस मासेर्सु, तिपंया हैवइ पोरिसि ॥१३॥ छाया - आषाढे मासे द्विपदा, पौषे मासे चतुष्पदा । चौत्राश्वयुजोर्मासयो:: त्रिपदा भवति पौरुषी ॥ १३ ॥ टीका- 'आसाढे ' इत्यादि । 1 आषाढे मासे द्विपदा पौरुपी भवति, पुरुषादेरूर्ध्वोत्थितस्य उत्तराभिमुखस्य अषाढपूर्णिमा दिने जानुच्छाया द्विपदापौरुषी भवतीत्यर्थः । एवम् सर्वत्रापि योज्यम् पौषे मासे चतुष्पदा पौरुपी भवति । चैत्राश्वयुजोः मासयोः = चैत्रे मासि आश्विने मासि च त्रिपदा पौरुषो भवति ॥ १३ ॥ इत्थमाषाढादि पौर्णमासीषु पौरुषीमानमुक्तम्, सम्मति पौरुष्या वृद्धिहानी उच्येते मूलम् - अंगुलं सत्तरत्तेणं, पैक्खेण तु दुअंगुलं । are sire वीवि, मासेणं चउरंगुलं ॥ १४ ॥ छाया -- अङ्गुलं सप्तरात्रेण, पक्षेण तु द्वयङ्गुलम् । वर्द्धते हीयते वाऽपि मासेन चतुरङ्गुलम् || १४ || ६१ उस पौरूषी कालका ज्ञान करानेके लिये सूत्रकार कहते हैं'आसाढे ' इत्यादि । अन्वयार्थ -- (आसाढ मासे दुपया-आषाढे मासे द्विपदा ) आषाढके महिनामें द्विपदा पौरुषी होती है। (पोसे मासे चउप्पया-पौधे मासे चतुष्पदा) पौष मासमें चतुष्पदा पौरुषी होती है । मासेसु चित्ता सोएम- चित्राश्वयु जोर्मासयोः) चैत्र एवं आश्विन मासमे (तिपया पोरसी हवइ - त्रिपदा पौरुषि भवति) त्रिपदा पौरुषी होती है ॥ १३ ॥ इस प्रकार पौरुषीका प्रमाण कह कर अब सूत्रकार पौरुषीकी वृद्धि डबे से यौ३षीभाजनुं ज्ञान अविवा भाटे सूत्रार उडे छे - "आसाढे" त्यिाहि. अन्वयार्थ—आसाढे मासे दुपया- आषाढे मासे द्विपदा अषाढ महिनामां द्वियहा थो३षी थाय छे. पोसे मासे च उप्पया - पौषे मासे चतुष्पदा पोष भासभां यतुष्पद्वा पौ३षी थाय छे. चित्ता सोपसु मासेसु - चैत्राश्वयुजोर्मासयोः चैत्र भने माओ भासभां तिपया पोरसी हवइ - त्रिपदा पौरुषि भवति त्रिपदा पोषी थाय छे. ॥ १३ ॥ આ પ્રમાણે પૌરૂષીનું પ્રમાણુ કહીને હવે સૂત્રકાર પૌરૂષીની વૃદ્ધિ અને उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy