________________
प्रियदर्शिनी टोका अ २६ दशविधसामाचारीवर्णनम्
साधुजनकर्तव्यरूपा ताम्, प्रवक्ष्यामि = कथयिष्यामि । यां सामाचारी चारित्वा = आसेव्य निर्ग्रन्थाः = साधवः खलु निश्चयेन संसारसागरं = संसाररूपदुस्तरसमुद्रं तीर्णाः पारं गताः, उपलक्षणत्वात् - तरन्ति, तरिष्यन्ति च ॥ १ ॥ मूलम् - पढमा अवस्सिया नाम, बिइया ये निसीहिया । आपुच्छणा य तईया, चंउत्थी पडिपुच्छेणा ॥२॥ पंचम छंदेणा नामं इच्छाकारो ये छँटुओ । सत्तमो मिच्छुकांरो उ, तहंकारो ये अहंमो ॥३॥ अब्भुहाणं नैवमा, दसैँमा उवसंपर्यो ।
एसी दसंगी साहूणं, सोमायारी पवईया || ४ || छाया- - प्रथमा आवश्यकी नाम, द्वितीया च नैषेधिकी । आमच्छना च तृतीया, चतुर्थी प्रतिप्रच्छना ॥ २॥ पञ्चमी छन्दना नाम, इच्छाकारश्च षष्ठिका | सप्तमी मिथ्याकारच, तथाकारश्च अष्टमी ॥ ३ ॥ अभ्युत्थानं नवमी, दशमी उपसम्पद् । एषा दशाङ्गा साधूनां, सामाचारी प्रवेदिता ||४|| टीका -' पढमा ' इत्यादि ।
आवश्यकी नाम प्रथमा सामाचारी । आवश्यके = अप्रमत्तत्वेनावश्यकर्तव्य सिक दुःखों से छुटकारा दिलानेवाली साधुजनों के कर्तव्य रूप (सामायारिं - सामाचारों) समाचारीको (पवक्खामि - प्रवक्ष्यामि) मैं कहूंगा । (जं चरिता ण निग्गंधा संसारसागरं तिष्णा-यां चरित्वा खलु निर्ग्रन्थाः संसारसागरम् तीर्णाः) जिस सामाचारीका सेवन करके निर्ग्रन्थ साधु नियमतः संसाररूप दुस्तर समुद्रको पार होते हैं, हुए हैं और आगे भी होंगे ॥ १ ॥
अब सूत्रकार उस समाचारीके प्रकारोंको कहते हैं-' पढमा ' इत्यादि अन्वयार्थ - (१) (आवस्सिया - आवश्यकी) आवश्यकी (२) (निसीछुटछा। अपावनार साधु नाना उर्तव्य३५ सामायारिं - सामाचारी साभायारीने वक्खामि - प्रवक्षामि हुँ उहुँ छु, जं चरिता ण निग्गंथा संसारसागरं तिष्णा-यां चरित्वा खलु निर्ग्रन्थाः संसारसागरं तीर्णा ने सभायारीनु सेवन अरीने निग्रंथ साधु નિયમતઃ સંસારરૂપ દુસ્તર સમુદ્રને પાર કરી જાય છે, પાર થયા છે. અને આગળ પણ પાર થવાના છે. ૫ ૧૫
हवे सूत्रार से साभायरीना प्रहारने मतावे छे - " पढमा " - इत्यादि ! मन्वयार्थ – (१) आवस्सिया - आवश्यकी आवश्यडी, (२) निसीहिया
-
उ० ७
उत्तराध्ययन सूत्र : ४