SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३३ शानावरणदर्शनावरण स्वरूपनिरूपणम् ५८१ __ एवं कर्मणो मूलप्रकृतीरुक्त्वा साम्प्रतमुत्तरप्रकृतीः प्ररूपयन् पूर्व ज्ञानावरण प्रकृतीः प्राहमूलम्-नाणावरणं पंचेविहं, सुयं आभिर्णिबोहियं । ओहिनाणं च तेइयं, मणनाणं च केवलं ॥ ४ ॥ छाया-ज्ञानावरणं पञ्चविधं, श्रुतमाभिनिवोधिकम् । अवधिज्ञानं च तृतीयं, मनोज्ञानं च केवलम् ॥४॥ टीका-नाणावरणं' इत्यादि ज्ञानावरणं पञ्चविधम् । कथं तत् पञ्चविधम् ? इति प्रश्नावसरे-आवरणीय भेदादेव इहावरणस्य भेद इत्याशयेन आवरणीयस्य ज्ञानस्यैव भेदानाह-' सुयं' इत्यादि । अन्यत् सुगमम् ॥ ४ ॥ लता रहता है । यह भोगान्तरायकर्म का उदय है। इसी तरह दानान्तराय आदि कर्म भी जान लेना चाहिये ॥२-३ ॥ अब सूत्रकार कर्मों की उत्तर प्रकृतियां कहते हैं-जिसमें प्रथम ज्ञानावरण की प्रकृतियां कहते हैं-'नाणावरणं' इत्यादि। अन्वयार्थ-(नाणावरणं पंचविहं-ज्ञानावरणं पंचविधम् ) ज्ञानावरण कर्मकी पांच पकृतियां हैं-वे इस प्रकार हैं-(सुयं आभिणिबोहियं तइयं ओहिनाणं मणनाणं च केवलम्-श्रुतम् आभिनिबोधिकम् तृतीयं अवधिज्ञानं, मनोज्ञानं च केवलम् ) श्रुतज्ञानावरण, मतिज्ञानावरण, अवधिज्ञानावरण, मनः पर्ययज्ञानावरण और केवलज्ञानावरण । श्रुतज्ञान का आवारक कर्म श्रुतज्ञानावरण, मतिज्ञान का आवारक कर्म मतिज्ञानावरण, अवधिज्ञान-का પિઈને જ પિતાનો સમય પૂરો કરે છે, એ ભેગાન્તરાય કર્મને ઉદય છે. मा प्रमाणे हानान्तराय भने ५y otela aai . ॥२॥3॥ હવે સૂત્રકાર કર્મોની પ્રકૃતિને બતાવે છે. આમાં સહુ પ્રથમ જ્ઞાનાવરएकीय प्रकृतिले ४ छ-" नाणावरणं " त्यादि। अन्याय-नाणावरणं पंचविहं-ज्ञानाणरणं पंचविधम् ज्ञाना१२९४भनी पांय प्रतियो छ-ते २॥ प्रभारी छे सुयं आभिणिबोहियं तइयं ओहिनाणं मणनाणं च केवलम्-श्रुतम् आभिनिबोधिकम् तृतीयं अवधिज्ञानं मनोज्ञानं च केवलम् श्रुत शाना१२०ीय, भात शानावरणीय, अधिशाना२णीय, मनः પર્યય જ્ઞાનાવરણીય અને કેવલ જ્ઞાનાવરણીય, શ્રુતજ્ઞાનનું આવરક કમ થતા જ્ઞાનાવરણીય, મનિસાનનું આવારક કર્મ મતિ જ્ઞાનાવરણીય, અવધિજ્ઞાનનું उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy