SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३३ अष्टकर्मनामान्याह ५७७ वरणम् - आत्रियतेऽनेने त्यावरणं, दर्शनस्य = सामान्यावबोधरूपस्यात्मनः, पर्यायस्य, आवरणम् आच्छादकं, प्रतीहारेण नृपदर्शनमित्र २ तथा वेदनीयं = वेद्यतेसुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयम् ३ । तथैव - मोहम - मोहयति - आच्छादयति - ज्ञानम् मद्यवदवैचित्यजननेनेति मोहः, मुह्यत्यनेनेति वा मोहस्तद्रूपं कर्मेत्यर्थः ४ | आयुष्कर्म - एत्यनेन गत्यन्तरमित्यायुः, यद्वा - आयातिआगच्छति प्राप्नोति स्वकृत कर्म प्राप्त नरकादिकुगतेर्वहिर्गन्तुमिच्छतोऽपि जीवस्य निगडवत् प्रतिबन्धकतामित्यायुः, तदेव कर्म - आयुष्कर्म च ५ । अस्यास्तृतीय गाथाया सह सम्बन्धः टीका -' नामकम्मं च ' इत्यादि नामकर्मे = नमयति-विचित्रपर्यायैः परिणमयति जीवं - चित्रकार इव गजतुरगादि भाव प्रतिरेखाकृतमिति नाम, तदेव कर्म नामकर्म ६ । तथा - गोत्रं = गच्छतिउच्चनीचभेदलक्षणं प्राप्नोत्यात्माऽनेनेति गोत्रम् । यद्वा- गीयते - शब्दघते उच्चावचैः शब्दैः, कुलालाद् मृद्द्रव्यभिव जीवो यस्मादिति गोत्रम् ७ । च = पुनः, अन्तरायम्उत्पन्न करानेवाला (गोयं - गोत्रं ) गोत्रकर्म ७, तथा दानादिक में विघ्न डालने वाला ( अंतरायं - अन्तरायं) अन्तराय कर्म है ८ । भावार्थ - जीव का लक्षण ज्ञानोपयोग एवं दर्शनोपयोग है। ज्ञानो पयोग को रोकने वाला - आवरण करने वाला- जो कर्म है उसका नाम ज्ञानावरण कर्म है । जिस प्रकार सूर्य मेघ को आवृत कर लेता है इसी तरह यह कर्म आत्मा के इस ज्ञान गुण को ढक देता है १ । प्रतिहार ( द्वारपाल ) जिस तरह राजा के दर्शन नहीं होने देता उसी प्रकार आत्मा के दर्शन उपयोग को जो ढक देता है- उसे प्रकट नहीं होने देता है उस कर्म का नाम दर्शनावरण कर्म है २ । जिस प्रकार मधु (शहद) लिप्त तलवार के चाटने से जीभ कट जाती है और मधु का स्वाद भी आता है इसी प्रकार जिसके द्वारा जीव को सुख दुःख दोनों का अनुभव होता विघ्न नामवीवाणु अंतराय -अन्तरायं अंतराय उभ छे (८). ભાવા—જીવનું લક્ષણ જ્ઞાનાપયોગ અને દનેાપયાગ છે, જ્ઞાનાપયાગને રોકનાર-આવરણ કરનાર છે એનું નામ જ્ઞાનાવરણ કમ છે. જેમ સૂર્યાં મેઘને આવૃત કરી લે છે આ પ્રમાણે એ કર્મ આત્માના આ જ્ઞાનગુણને ઢાંકી દે છે. (૧) પ્રતિહાર–દ્વારપાળ જે રીતે રાજાનું દર્શન થવા દેતા નથી એજ પ્રમાણે આત્માના દર્શન ઉપયાગને જે ઢાંકી દે છે-એને પ્રગટ થવા નથી દેતું એ કનું નામ દનાવરણ કર્મ છે. (૨) જે પ્રમાણે મધુર લિપ્ત તરવારને ચાટવાથી જીભ કપાઈ જાય છે અને મધુના સ્વાદ પણ આવે છે. એજ પ્રમાણે જેના દ્વારા જીવને સુખ દુ:ખ મન્નેના અનુભવ થાય છે તે વેદનીય उ० ७३ उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy