SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३२ अध्ययनोपसंहार ५७३ एषः-पूर्वोक्तरूपः, अनादिकालप्रभवस्य-अनादिकालतः समुत्पन्नस्य, सर्वस्यशारीरमानसरूपस्य, दुःखस्य प्रमोक्षमार्गः-प्रकृष्टो मोक्षः-प्रमोक्षः-आत्यन्तिका निवृत्तिः, तस्य मार्गः-उपायः, व्याख्यातः-विशेषरूपेण निगदितः । कीदृशः स दुःखप्रमोक्षमार्गः ? यं दुःखप्रमोक्षमार्ग समुपेत्य सम्यक् प्रतिपद्य, सत्त्वाः जीवाः क्रमेण-उत्तरोत्तरगुणावाप्तिरूपेण, अत्यन्तमुखिनो भवन्ति । इति ब्रोमि-अस्य -व्याख्या पूर्ववत् ॥ १११ ॥ इति श्री विश्वविख्यात-जगबल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहू छत्रपति-कोल्हापुरराजमदत्त-" जैनशास्त्राचार्य"-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्यश्रीघासीलालबतिविरचितायाम् "उत्तराध्ययनमूत्रस्य" प्रियदर्शिन्याख्यायां व्याख्यायाम् 'प्रमादस्थानं ' नाम द्वात्रिंश त्तममध्ययन-सम्पूर्णम् ॥३२॥ अन्वयार्थ--(एसो सव्वस्स अणाइकालप्पभवस्स दुक्खस्स पमुक्खमग्गो वियाहिओ-एषः सर्वस्य अनादिकालप्रभवस्य दुःखस्य प्रमोक्षमार्गः व्याख्यातः) यह जो कुछ ऊपर वर्णन किया गया है अर्थात् इस अध्ययन में जो कहा गया है वह अनादिकालसे समुद्मूत समस्त प्रकारके शारीरिक एवं मानसिक दुःखोंसे छूटनेका मार्ग कहा गया है। (जं समुविच्च सत्ता कमेग अच्चन्त सुही भवंति-यं समुपेत्य सत्त्वाःक्रमेण अत्यंत सुखिनः भवन्ति) जिस उपायको प्राप्त कर जीव क्रमशः उत्तरोत्तर गुणोंकी प्राप्तिके प्रभावसे अत्यंत सुखि हो जाते हैं ॥१११॥ ॥ उत्तराध्ययनसूत्रका बत्तीसवा अध्ययन समाप्त ॥ मन्वयार्थ-एसो सव्वस्स अणाइकालप्पभवस्स दुक्खस्स पमुक्खमग्गो वियाहिओ-एषः सर्वस्य अनादिकालप्रभवस्य दुक्खस्य प्रमोक्षमार्गः व्याख्यातः ५२भार કાંઈ વર્ણન કરવામાં આવેલ છે, અર્થાત્ આ અધ્યયનમાં જે કાંઈ કહેવામાં આવેલ છે તે અનાદિ કાળથી સમુદ્દભૂત સઘળા પ્રકારના શારીરિક અને માન. सिमाथी छूटपानी भाग ४पामा मावेत छे. जे समुविच्च सत्ता कमेण अच्चंत सुही भवंति-यं समुपेत्य सत्वाः क्रमेण अत्यन्तसुखिनः भवन्ति ०५ मशः ઉત્તરોત્તર ગુણોની પ્રાપ્તિના પ્રભાવથી અત્યંત સુખ ભોગવનાર બની જાય છે૧૧૧ ॥ श्री उत्तराध्ययन सूत्रनु मत्रीस मध्ययन सभात ।। ३२ ।। उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy