SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५५६ उत्तराध्ययनसूत्रे क्रोधं च मानं च तथैव मायां-लोभं तथा-जुगुप्सां-निन्दाम् , अरतिम्-धर्मानुष्ठानेष्वरुचि, रति-विषयासक्ति, हासं, भयं, शोक-प्रिय वियोगजनितं मनोदुःखरूपं, तथा-पुंस्त्रीवेद-पुंवेद-पुरुषोस्य स्त्रीविषयाऽभिलाषरूप, स्त्रीवेदम्-स्त्रीयाः पुरुषविषयाऽभिलाषरूपं, नपुंसकवेदं स्त्रीपुरुषभयाऽभिलाषात्मकम् । तथा-विविधान् भावान् हर्षविषादादीन् आपद्यते-प्राप्नोति । एवं अनेन प्रकारेण अनेकरूपान्अनन्ताऽनुबन्ध्यादि भेदेन तारतम्यभेदेन च बहुभेदान् । एवं विधान उक्तमकारान् विकारान् आपद्यते । तथा-एतत्प्रभवान् क्रोधादि समुत्पन्नान् , अन्यांश्च दीनताको तथा लज्जाको प्रायः प्राप्त करता है। (वइस्से-द्वेष्यः) तथा उन २ दोषोंसे दुष्ट होनेके कारण सर्व जनोंका विरोधी होकर (कोहं च माणं च तहेव मायं लोभं दुगुंछं अरइं रइं च हासं भयं सोग पुमत्थिवेयं नपुंसवेयं विविहे य भावे आवज्जई-क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरति रतिं च हासं भयं शोक पुंस्त्रीवेदं नपुंसकवेदं विविधान् च भावान् आपद्यते) क्रोध, मान, माया, लोभ, तथा जुगुप्सा-निन्दा, अरति-धर्मानुष्ठानोंमें अरुचि, रति-विषयोंमें आसक्ति, हास, भय, शोक-प्रियवियोगजनित मानसिक दुःख तथा पुरुषवेद, स्त्रीवेद, नपुंसकवेद तथा हर्ष-विषाद आदि अनेक प्रकारके भावोंको प्राप्त करता है। (एवंविहे अणेगरूवे आवज्जई-एवं विधान अनेकरूपान् विकारान् प्रतिपद्यते) इसी तरह अनंतानुबंधी आदिके भेदसे तथा तरतमता आदि अवस्थाके भेदसे अनेकविध विकारोंको प्राप्त करता है। तथा (एयप्पभवे अन्ने य विसेसे आवज्जई-एतत्प्रभवान् अन्यान् च विशेषान् आपद्यते) વિચાર કરીને અતિ દીનતાને તથા લજ્યારે મોટે ભાગે પ્રાપ્ત કરે છે. તથા से वइस्से-द्वेष्यः से होषोथी दुष्ट मनपाना ४।२णे समान विरोधी थन कोहं च माणं च तहेव मायं लोभं दुगुंछं अरई रइंच हासं भयं सोगपुमत्थिवेयं नपुसवेयं विविहेय भावे आवजई-क्रोध च मान च तथैव मायां लोभं जुगुप्सां अरति रतिं च हासं भयं शोकं पुंस्त्रीवेदं नपुंसकवेदं विविधान् च भावान् आपद्यते ક્રોધ, માન, માયા, લોભ, તથા નિંદા તેમજ ધર્માનુષ્ઠાનમાં અરૂચિ વિષયમાં मासहित, हास्य, भय, ॥४, प्रिय वियागथी उत्पन्न यतु मानसिएम, તથા પુરૂષવેદ, સ્ત્રીવેદ, નપુંસકવેદ તેમજ હર્ષ, વિષાદ આદિ અનેક પ્રકારના सावन मास ४३ छे. एवं विहे अणेगरूवे आवजई-एवं विधान् अनेकरूपान् विकारान् प्रतिपद्यते मा०४ प्रमाणे मन तानुमधी माहिना थी तथा तरतमता माहि अवस्थाना लेहथी मने विध विहारीने पास छे. तथ। ये एयप्पभवे अन्नेय विसेसे आवजइ-एतत्प्रभावान् अन्यान् च विशेषान् आपयते धा उत्तराध्ययन सूत्र :४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy