SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ---- - प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने विकृतिस्वरूपनिरूपणम् ५५५ ___ रागद्वेषवतामेव जीवानां विकृति र्जायते, सा किं स्वरूपा इति पोच्यतेमूलम्-कोहं च माणं च तहेव मायं, लोभं दंगुंछं अरइं रइंचे। हाँसं भैयं सोग पुमिथिवेयं, नपुंसवेयं विविहे ये भौवे ॥१०२॥ आवजई एंव मणेगैरूषे, ऍवंविहे कामगुणेसुसत्तो। अन्ने य एयप्भवे 'विससे, कारुण्णदीने हिरिमें वइस्से॥१०३॥ छाया-क्रोधं च मानं च तथैव मायां, लोभं जुगुप्सां अरति रतिं च । हासं भयं शोकं पुं स्त्रीवेदं, नपुंसकवेदं विविधांश्च भावान् ॥१०२॥ आपद्यते एवमनेकरूपान्, एवंविधान् कामगुणेषु सक्तः। अन्याँश्च एतत्प्रभवान् विशेषान् , कारुण्यदीनः हीमान् द्वेष्यः॥१०॥ टीका-'कोहं च' इत्यादि--- कामगुणेषु शब्दादिविषयेषु, सक्तः अनुरक्तः, उपलक्षणत्वाद्वेषवांश्च जीवः । कारुण्यदीना कारुण्याऽऽस्पदिभूतोदीन-इति मध्यमपदलोपी समासः, अत्यन्तदीनः सन् ह्रीमान् लज्जायुक्तः सन् , क्रोधादि संयुक्तो हि जीवः, इहैव प्रीतिविनाशादिकं दोषमनुभवन् , परत्र च अतिकटुकं तद्विपाकं मनसि चिन्तयन् , अतिदैन्यं लज्जां च प्रायशः प्राप्नोति । तथा-द्वेष्यः-तत्तदोष दुष्टत्वात्सर्वस्यापि विरोधी सन् रागद्वेष युक्त जीवोंको ही विकृति होती है, वह विकृति किस प्रकारकी होती है सो कहते हैं--'कोहं च' इत्यादि। __ अन्वयार्थ--(कामगुणेसु सत्तो-कामगुणेषु सक्तः) शब्दादिक विषयों में राग करनेवाला तथा द्वेष करनेवाला जीव (करुण्यदीने-कारुण्यदीनः) अत्यंत करुणाका पात्र बनकर बिलकुल दीन बन जाता है। क्रोधादिकसे संयुक्त जीव इस लोकमें प्रीति विनाश आदि दोषका अनुभव करता हुआ परलोकमें उसके अतिकटुक विपाकका मनमें विचार कर अति રાગદ્વેષ યુકત ને જ વિકૃતિ થાય છે, એ વિકૃતિ કયા પ્રકારની થાય छेतेने छे.-" कोहं च" छत्या! अन्वयार्थ-कामगुणेसु सत्तो-कामगुणेषु सक्तः Ale विषयोमा । ४२वावा तथा द्वेष ४२१वाणे ७१ कारुण्यदीने-कारुण्यदीनः सत्यत ४३४ाने पात्र मनीन तदन हीन मनी नय छे. तथा हिरिमे-हीमान् पाणे मनी જાય છે. ક્રોધાદિકમાં સંકળાયેલો જીવ આ લેકમાં પ્રીતિ વિનાશ આદિ દેને અનુભવ કરતાં કરતાં પરલોકમાં એનાં ખૂબ જ કડવા વિપાકને મનમાં उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy