SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने मनोनिरूपणम् ५४७ अतुष्टिदोषेण दुःखी सन् लोभाविलः, परस्य अदत्तं वस्तु आदत्ते अदत्तमपि लोभाऽविलतया स्वाभिमायसिद्धयर्थ प्रायशो गृह्णातीत्यर्थः शेषव्याख्या प्राग्वत् ॥१४॥ मूलम्-तण्हाभिभूयस्स अदत्तहारिणो, भावे अतित्तस्से परिग्गहे थे । मायामुसं वडई लोभदोसा, तत्थावि दुक्खा नै विमुच्चई से॥९५॥ छाया-तृष्णाभिभूतस्य अदत्तहारिणः, भावे अतृप्तस्य परिग्रहे च । मयामृषा वर्द्धते लोभदोषात् , तत्रापि दुःखान विमुच्यते सः॥९५।। टीका--'तण्हाभिभूयस्स' इत्यादि-- भावे-भावविषयके परिग्रहे च, अतृप्तस्य, अतएव तृष्णाभिभूतस्य, अदत्तहारिणः, लोभदोषात् , मायामृषा वर्द्धते, तत्रापि मृषोभाषणेऽपि सः अदत्तादानशीला, दुःखात् न विमुच्यते, इत्यन्वयः । शेष व्याख्या पूर्ववत् ॥९५॥ 'भावे' इत्यादि। भावमें अतृप्त प्राणी उस परिग्रहरूप भावमें अत्यंत आसक्त होता हुआ अपने असंतोषरूप दोषसे दुःखित होता है। एवं लोभसे मलिन चित्तहोकर परकीय अदत्त वस्तुको अपने अभिप्रायकी सिद्धिके निमित्त प्रायः करके ग्रहण करता है ॥९४॥ 'तण्हाभिभूयस्स' इत्यादि । अन्वयार्थ-(भावे परिग्गहे अतित्तस्स-भावे परिग्रहे अतृप्तस्य) भावविषयक परिग्रहमें अतृप्त अतएव (तण्हाभिभूतस्स-तृष्णाभिभूतस्य) तृष्णासे अभिभूत प्राणी (अदत्त हारिणो-अदत्त हारिणः) अदत्तका ग्रहण करनेवालो होता है और उसके (लोभदोसा-लोभदोषात् ) लोभके "भावे" त्या ! ભાવમાં અતૃપ્ત પ્રાણુ એ પરિગ્રહરૂપ ભાવમાં અત્યંત આસકત બનીને પિતાના અસંતેષરૂપી દેષથી દુખિત થયા કરે છે અને લેભથી મલિન ચિત્તવાળે બનીને પારકાની અદત્ત વસ્તુને પોતાના અભિપ્રાયની સિદ્ધિના નિમિત્ત ઘણે ભાગે ગ્રહણ કરી લે છે. ૧૯૪ "तहाभिभूयस्स" त्याह! मन्वयार्थ-भावे परिग्गहे अतित्तस्स-भावे परिग्रहे अतृप्तस्य मा विषय परियडमा मतृH Aथा तो तण्हाभिभूतस्स-तृष्णाभिभूतस्य तथा मलित प्र अदत्तहारिणो-अदत्सहारिणः महत्तने ७५ ४२नार हाय छ भने तना लोभ दोसा-लोभ दोषात् anuषयी माया मुसंवइ-माया मृषा वर्धते भायायुत उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy