SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५२८ उत्तराध्ययनस्त्रे मूलम् - मोर्सेस्स पच्छीय पुरस्थंओ य, पओगकाले य दुही दुरन्ते । एवं अदत्तणि समायेयेतो, रेसे अतित्तो दुहिओ अंणिस्सो ॥७०॥ छाया -- मृषावादस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवम् अदत्तानि समाददानः, रसे अतृप्तः दुःखितः अनिश्रः ॥७०॥ टीका - 'मोसस्स ' इत्यादि -- 'मोसस्स ' मृषावादस्य, पश्चाच्च, पुरस्ताच्च, प्रयोगकाले च दुःखीसन् दुरन्तो भवति एवम् अदत्तानि समाददानः, रसे - रसविषये, अतृप्तः सन् तथाअनिश्रः सन् दुःखितो भवति, इत्यन्वयः शेष व्याख्या पूर्ववत् ॥ ७० ॥ उक्तमेवार्थ निगमयितुमाह- मूलम् - रसाणुरंत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि । तत्थोपै भोगेवि किलेस दुक्खं, निव्वैत्तई जस्स करेंण दुःखं ॥ ७१ ॥ छाया -- रसानुरक्तरस्य नरस्य एवं कुतः सुखं भवेत् कदाचित् किञ्चित् । तत्रोपभोगेऽपि क्लेशदुखं, निवर्त्तयति यस्य कृते खलु दुःखम् ॥ ७१ ॥ 'मोeta' इत्यादि । यह जीव जब मृषावादके बोलनेमें पटु बन जाता है तब भी यह उस भाषण के पहिले और पीछे तथा उसके बोलते समय में भी दुःखी होकर दुःखद अवसानवाला ही होता है । अर्थात् मृषावादका फल उसको दुःख भोगनेरूप ही मिलता है। इस प्रकार अदत्तको ग्रहण करते हुए तथा रसमें अतृप्त बने हुए उस प्राणीका संसारमें कोई भी सहायक नहीं होता है। इस प्रकार रसाभिलाषी व्यक्ति उसमें अतृ होनेके कारण सुखी न होकर प्रत्युत दुखी ही बना रहता है ॥७०॥ " मोसरस " इत्याहि ! એ જીવ ખેટુ ખેલવામાં જ્યારે પટ્ટુ બની જાય છે ત્યારે પણ તે એ ભાષણના પહેલાં અને પછીથી તથા એને ખેલવાના સમયે પણ દુ:ખિ થઈને દુઃખદ અવસાન વાળા જ બને છે. અર્થાત મૃષાવાદનું ફળ તેને દુઃખ લાગવવા રૂપજ મળે છે. આ પ્રમાણે અદત્તને ગ્રહણ કરવા જતાં રસમાં અતૃપ્ત બનેલ એ પ્રાણીને સંસારમાં કોઈ પણ સહાયક બનતે નથી. આ પ્રમાણે રસાભિ. લાષી વ્યક્તિ એનામાં અતૃપ્ત રહેવાના કારણે સુખી ન બનતાં ખરેખર દુ:ખિજ मनी रहे छे. ॥७०॥ उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy