________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने घ्राणेन्द्रियनिरूपणम् ५११ वदन्ति । मनो-मुरभि, तं गन्धं, रागहेतुमाहुः । अमनोज्ञम् असुरभि, तं-गन्धं द्वेषहेतुमाहुः। तयोः मनोज्ञामनोज्ञगन्धयोः, यः समः, सः वीतरागः वीतरागइव भवति। शेष व्याख्या प्राग्वत् ।। ४८ ॥ मूलम्-गंधस्से घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । रागस हेडं समणुन्नमाहु, दोसस्स हेउं अमर्गुन्नमाहुँ ॥४९॥ छाया--गन्धस्य प्राणं ग्रहणं वदन्ति, घ्राणस्य गन्धं ग्रहणं वदन्ति ।
रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञमाहुः॥४९॥ टोका--' गंधस्स घाणं' इत्यादि--
घ्राणं गन्धस्य ग्रहण वदन्ति, गन्धे घ्राणस्य ग्रहणं वदन्ति, समनोज्ञं रागस्य हेतुमाहुः। अमनोज्ञं द्वेषस्य हेतुमाहुः इत्यन्धयः । व्याख्या प्राग्वत् ॥ ४९ ॥ वदन्ति) घ्राण इन्द्रियका विषय गन्ध कहा गया है । वह सुगन्ध और दुर्गन्धके भेदसे दो प्रकारका है। (मणुन्नं तं रागहेडं आहु-मनोज्ञं तं रागहेतुं आहुः) तीर्थकर गणधरादिक देवो ने सुगन्धरूप मनोज्ञगंधको रागका हेतु कहाँ है । तथा (अमणुण्णं दोसहेउं आहु-अमनोज्ञं देषहेतुं आहुः) दुर्गन्धरूप अमनोज्ञको देषका हेतु कहा है। (जो तेसु समो वीयरागो-यः तयोः समः स वीतरागः) जो इन दोनोंमें समभाव रखता है वह वीतराग है॥४८॥
'गंधस्स' इत्यादि।
अन्वयार्थ (घाणं गंधस्स गहणं वयंति-घ्राणं गन्धस्य ग्रहणं वदन्ति) घ्राण इन्द्रिय गंधका ग्राहक है तथा (घाणस्स गंधं गहणं वयंति-घ्राणस्य गंधं ग्रहणं वदन्ति) घ्राण इन्द्रियका विषय गंध कहा है। (रागस हे समणुन्नं आहु-रागस्य हेतुं समनोज्ञं आहुः) रागका हेतु मनोज्ञगंध बतलाया है। एवं (अमणुन्नं दोसस्स हेडं आहु-अमनोज्ञ द्वेषस्य हेतुं ન્દ્રિય વિષય ગંધ કહેવામાં આવે છે. તે સુગંધ અને દુધના ભેદથી બે
सारे छ. मणुन्नं तं रागहेउ आहु-मनोज्ञ तं रागहेतुं आहुः तीर्थ४२ घर આદિક દેવેએ સુગંધરૂપ મનેzગંધને રાગને હેતુ કહેલ છે, તથા અમgi दोसहेउ आहु-अमनोज्ञ द्वेषहेतु आहुः हुग ५३५ ममनोज्ञ द्वेषन उतु इस छ. जो तेसु समो वीयरागो-यः तयोः समः वीतरागः २ मा मन्नमा समसार राणे छे ते वीत छ. ॥४॥
" गंधस्स" त्याहि!
मन्वयार्थ-घाणं गंधस्स गहणं वयंति-घ्राण गन्धस्य ग्रहणं वदन्ति धन्द्रिय गधनी या छ. तेथी घाणस्स गंधं ग्रहणं वयंति-घ्राणस्य गंधं ग्रहणं वदन्ति प्राशन्द्रियना विषय जना छ, रागस्स हेउसमणुन्नं आहु-रागस्य हेतु समनोज्ञ आहः भनाश गधने शयन तु वामां मावस छ भने अमणुन्नं दोसस्स हेउ
उत्तराध्ययन सूत्र:४