________________
प्रियदर्शिनी टीका: अ० ३० ध्यानतपव्युत्सर्गतपोवर्णनं च
ध्यानमाहमूलम्-अझरुदाणि वज्जिता, झाएज्जा सुसमाहिए।
धम्मसुंकाई झाणाई, झाणं तं तु बुंहावएं ॥३५॥ छाया--आतरौद्रे वर्जयित्वा, ध्यायति सुसमाहितः ।
धर्मशुक्ले ध्याने, ध्यानं तत्तु बुधा वदन्ति ॥३५॥ टीका--'अट्टरुद्दाणि' इत्यादि
साधुः सुसमाहितः सन् आतरौद्रे आध्यानं रौद्रध्यानं च वर्जयित्वा-विहाय, यत् धर्मशुक्ले ध्याने धर्मध्यानं शुक्लध्यानं च, ध्यायति, तत्तु तदेव, बुधाः तीर्य करादयः, ध्यान- ध्यानाख्यं तपः, वदन्ति । इह तु शब्दो निश्चयार्थकः ॥३५॥
अथ व्युत्सर्गमाहमूलम्-सयणासणठाणे वा, जे उ भिक्खू न वावरे । ___ कार्यस्त यं विउस्सग्गो, छैठो सो परिकितिओ ॥३६॥ छाया-शयनासनस्थाने वा, यस्तु भिक्षु ने व्याप्रियते ।
___कायस्य च व्युत्सर्गः, षष्ठं तत् परिकीर्तितम् ॥३६॥ टीका-'सयणासणठाणे वा' इत्यादि--
शयनासनस्थाने वा-शयन-संस्तारकादौ तिर्यक् शरीरनिवेशनं तत्रया, आसनम्-उपवेशनं तस्मिन् वा, 'शयणासण' इत्युभयं पदं लुप्तसप्तम्यन्तम् आर्षध्यान का स्वरूप इस प्रकार है-'अहरुद्दाणि ' इत्यादि ।
अन्वयार्थ-(सुसमाहिए-मुसमाहितः) समाहित साधुद्वारा (अहरुद्दा. णि वज्जित्ता-आतरौद्रे वर्जयित्वा) आर्तध्यान एवं रौद्रध्यानका परित्याग करके जो ( धम्म सुक्काइं झाणाई झाएज्जा-धर्मशुक्ले ध्याने ध्यायति ) धर्मध्यान एवं शुक्लध्यान, ये दो ध्यान ध्याये जाते हैं । (तं झार्ण शाणाई बुहावए-तत्तु ध्यानं बुधा वदन्ति ) इनको ही तीर्थकारादिक देवध्यान नामक तप कहते हैं ॥ ३५॥
ध्याननु १३५ मा प्रमाणे छ-"अट्टरुद्दाणि' त्या !
स-पयार्थ:-सुसमाहिए-सुसमाहितः समाहित साधुरा। अदृरुवाणि वाज्जिता -आर्तरोद्रे वर्जयित्वा ध्यान भने शैद्रध्याननी परित्याग ४शन धम्म सुकाई झाणाइं ज्झाएज्जा-धर्मशुक्ले ध्याने ध्यायति धमध्यान भने शुध्यान से दे ध्यान ધરવામાં આવે છે તેને જ તીર્થંકરાદિક દેવ ધ્યાન નામનું તપ કહે છે. રૂપા
उत्तराध्ययन सूत्र:४