SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे छाया-योगप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ? । योगप्रत्याख्यानेन अयोगित्वं जनयति । अयोगी खलु जीवः नवं कर्म न बध्नाति । पूर्वबद्धं च निर्जरयति ॥३७॥ टीका-'जोगाच्चाखागणं' इत्यादि हे भदन्त ! योगपत्याख्यानेन-मनोवाकायानां व्यापारो योगः, तस्य प्रत्याख्यानं परिहारो योगप्रत्याख्यानं तेन जीवः किं जनयति ? । भगवानाह-योगप्रत्याख्यानेन जोवः अयोगित्वं शैलेशीभावं, जनयति-माप्नोति । अयोगी-अयोगित्वं प्राप्तः खलु जोवः, नवं कर्म न बध्नाति-चतुर्दशगुणस्थाने प्रवर्तमानस्य तस्य नूतनकर्मबन्धकारणीभूतयोगाभावादिति भावः । पूर्वबद्धं-कर्म-भवोपग्राहिकर्मचतुष्टयं तदितरस्य कर्मणस्तु तदानीमसंभवादितिभावः, निर्जरयति= क्षपयति ॥३७॥ __कषाय का परित्याग करनेवाले मुनि को योग के प्रत्याख्यान से ही मोक्ष प्राप्त हो जाता है यह बात सूत्रकार सडवासवे बोलमें प्रदर्शित करते हैं-'जोगपच्चक्खाणेणं' इत्यादि । अन्वयार्थ-(भंते जोगपच्चक्खाणेणं जीवे किं जणेइ-भदन्त ! योगप्रत्याख्यानेन जीवः किं जनयति) हे भगवान ! योग के प्रत्याख्यान से जीव किस गुण को प्राप्त करता है ? उत्तर-(जोगपच्चक्खाणेणं अजोगित्तं जणेइ-योगप्रत्याख्यानेन अयोगित्वं जनयति) योग के प्रत्याख्यान से जीव अयोगी अर्थात् शैलेशीभाव को प्राप्त करता है । (अजोगीणं जीवे नवं कम्मं न बंधइ पुव्वबद्धं च निजरेइ-अयोगी खलु जीवः नवं कर्म न बध्नाति पूर्वबद्धं च निर्जरयति ) शैलेशीभाव को प्राप्त हुआ जीव नवीन कर्मों का बंध नहीं करता है तथा पूर्वबद्धभवोपग्राहिकर्मचतुष्टय की निर्जरा कर देता है। કષયનો પરિત્યાગ કરવાવાળા મુનિને ગના પ્રત્યાખ્યાનથી જ મોક્ષ પ્રાપ્ત थाय छ. म पात सूत्र४१२ साउत्रीसमा मारमा प्रहशित ४२ -"जोगपच्च क्खाणेणं" त्यादि। अन्वयार्थ-भंते जोगपचक्खाणेणं जीवे किं जणेइ-भदन्त योगप्रत्याख्या नेन जीवः किं जनयति मगवान ! योगना प्रत्याध्यानयी ०१ ४॥ गुरुन प्रास रेछ १ त२-जोगाच्चक्खाणेणं अजोगित्तं जणेइ-जोगप्रत्याख्यानेन अयोगित्वं जनयति योगना प्रत्याभ्यानयी ०१ २मयी मात शोषीमापने प्राप्त ४२ छ. अजोगीणं जीवे नवं कम्मं न बंधइ वद्धं च निजरेइ-अयोगी खलु जीवः नवं कर्म न बध्नाति पूर्व बद्धं च निर्जरयति शैदेशी नापने म न र्भाना બંધ કરતો નથી. તથા પૂર્વબદ્ધ ભપગ્રહિકર્મચતુષ્ટયની નિર્જરા કરી દે છે. उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy