SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे संभोगं प्रत्याख्यातवतः साधोरुपधिपत्याख्यानमपि स्यादिति चतुस्त्रिंशत्तमतदाह मूलम्-उवहिपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? । उवहिपच्चक्खाणेणं अपलिमंथं जणेइ । निरुवहिए णं जीवे निकंखे उवहिमंतरेण य न संकिलिस्सइ ॥ सू० ॥ ३४ ॥ छाया-उपधिपत्याख्यानेन भदन्त ! जीवः किं जनयति ? । उपधिपत्याख्यानेन अपरिमन्थं जनयति । निरुपधिकः खलु जीवः निष्काङ्क्षः उपधिमन्तरेण च न संक्लिश्यति ॥ ३४ ॥ टीका-' उवहिपञ्चक्खाणेणं' इत्यादि हे भदन्त ! उपधिपत्याख्यानेन-उपधिः उपकरणं-सदोरकमुग्ववस्त्रिका रजोहरणवस्त्रपात्रादिरूपं तस्य साधुमर्यादा त्यतिरिक्तस्य प्रत्याख्यान-न मया मर्यादातिरिक्तमुपकरणं ग्राह्य इत्येवंरूपा निवृत्तिः-उपधिपत्याख्यानं तेन जीवः किं जनयति ? । भगवानाह-हे शिष्य ! उपधिप्रत्याख्यानेन अपरिमन्थं जनयति, परिमन्थः-स्वाध्यायादिव्याघातः, न परिमन्थोऽपरिमन्थस्तं स्वाध्यायादौ-अनालस्यंउच्चावयं नियच्छइ नो विणिघायमावज्जइ इति॥ इस स्थितिका नाम ही द्वितीय सुखशय्या है ॥३३॥ संभोगप्रत्याख्यानवाले साधु के उपधि का प्रत्याख्यान भी होता है यह बात चोत्तीसवे बोलमें सूत्रकार प्रकाशितकरते हैं---' उवहिपच्चक्खाणेणं ' इत्यादि। अन्वयार्थ-(भंते उवहिपच्चक्खाणेणं जीवे किं जणेइ-भदन्त ! उवधिप्रत्यख्यानेन जीवः किं जनयति) हे भगवान् ! उपधि के प्रत्याख्यान से जीव को क्या लाभ होता है ? उत्तर-(उपहिपच्चक्खाणणं अपलिमंथं जणेइ-उपधिप्रत्याख्यानेन अपरिमंथं जनयति ) उपधिके प्रत्याख्यान से हेमाणे अपत्थेमाणे, अणभिल समाणे, नो मणं उच्चावयं नियच्छाइ नो विणिवाय मावज्जइ" इति ॥ मावी स्थितिनु नाम सुभशय्या छ. ॥ 3 ॥ સંજોગ પ્રત્યાખ્યાનવાળા સાધુની ઉપધિનું પ્રત્યાખ્યાન પણ થાય છે. सात सूत्र यात्रीसमा मोसमाशित ४रे छे– “उवहिपच्चक्खाणेणं"त्याह! अन्वयार्थ-भंते उवहिपच्चक्खाणेणं जीवे किं जणेइ-भदन्त उपधिप्रत्याख्यानेन जीवः किं जनयति हुँ भगवान ! धिना प्रत्याभ्यानथी ने ये। साम थाय छे ? उत्तर उत्रहिपच्चक्खाणेणं अपलिमंथं जणेइ-उपधिप्रत्याख्यानेन अपरिमंथं जनयति पधिना प्रत्याध्यानथी अपने स्वाध्याय माहि १२पामा उत्तराध्ययन सूत्र :४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy