SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ सुखशातफलवर्णनम् २९ __ २८३ सर्व दुःखानामन्तस्तु शब्दादिविषयसुखानां शातनेनैव भवतोति एकोनत्रिशत्तम मुखशातस्य फलमाह मूलम्-सुहसाएणं भंते ! जीवे कि जणेइ ? । सुहसाएणं अणुस्सुयत्तं जणेइ । अणुस्सुए य णं जीवे अणुकंपए अणुब्भडे विगयसोए, चरित्तमोहणिज्ज कम्मं खवेइ ॥ सू०२९॥ ___ छाया-सुखशातेन भदन्त ! जीवः किं जनयति ? । सुखशातेन अनुत्सुकत्वं जनयति । अनुत्सुकश्च खलु जीवोऽनुकम्पकः, अनुद्भटः, विगतशोकः, चारित्रमो. हनीयं कर्म क्षपयति ॥२९॥ टोका-'सुहसाएणं' इत्यादि हे भदन्त ! सुखशातेन-सुखस्य-शब्दादिविषयसुखस्य शातः-शातनं तद्गतगृद्धिनिराकरणेन परिवर्जनं सुखशातस्तेन जीवः किं जनयति ?। भगवानाह-हे शिष्य ! सुखशातेन अनुत्सुकत्वं-विषयसुख प्रति लिप्सारहितत्वं, जनयति । अनुअर्थात् अव्यायाध सुखका यह भागी बन जाता है । पूर्वकृत कर्ममलका अपनयन-दूर होना व्यवदान है ॥ २८ ॥ सुखदुःखांका अन्त शब्दादि विषयोंके सुखोंके शातन-निराकरणसे ही होता है इसलिये उन्तीसवे बोलमें सुखशातका फल कहते हैं'सुहसाएणं' इत्यादि । ___अन्वयार्थ-(भंते सुहसाएणं जीवे किं जणेइ-भदन्त ! मुखशातेन जीवः किं जनयति ?) सुखशातासे जीव किस गुणको प्राप्त करता है ? इसके उत्तरमें भगवान् फरमाते है कि (सुरसाहेणं अणुस्सुयत्तं जणेइसुखशातेन-अनुत्सुकत्वं जनयति ) सुखशातसे यह जीव अपने आपमें विषयसुखके प्रति उत्सुकता-लालसा रहितपना उत्पन्न करता है । (अणुમાનસિક સઘળા દુખોને અંત આવી જાય છે. અર્થાત–અવ્યાબાધ સુખના એ ભાગી બની જાય છે પૂર્વે કરેલા કર્મ ફળનું અપનયન–દૂર થવું એ વ્યવદાન છે. તે ૨૮ | સુખ દુઃખને અન્ત શબ્દાદિવિષયેના સુખોના નિરાકરણથી થાય છે. मा भोट मागत्रीसमा मासमा सुमातनु ३॥ ४ छ-"सुहसाएणं" त्याहि । म-क्याथ-भंते-भदन्त उ मान! सुहसाएणं जीवे किं जणेइ-भदन्त सुखशातेन जीवः किं जनयति सुमातथी ०१ । शुष्णूने प्रात ४२ छ। मान। उत्तरमा लपान ४ छे , सुहसाहेणं अणुम्सुयत्तं जणेइ-सुखशातेन अनुत्सुकत्वं जनयति सुमाताथी से पातानामा विषयसुमनी संताamal तिपापन्न ४२ छे. अणुस्सुएय णं जीचे अणुकंपए-अनुत्सुकश्च खलु उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy