SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ૨૮ उत्तराध्ययन सूत्रे मध्याह्नेऽपि मुहूर्तमात्रमस्वाध्यायकालः । वैरात्रिकस्तु रात्रस्तृतीयप्रहृदरूपः स च निद्राकालस्तस्मात् समस्त एवास्वाध्यायकालः तेषां प्रतिलेखनं कालमतिलेखना, तस्याभावस्तत्ता, तया जीवः किं जनयति १ । भगवानाह - हे शिष्य ! कालप्रतिलेखनया जीवो ज्ञानावरणीयं कर्म क्षपयति । अत उक्तम् - " " पियधम्मो दधम्मो, संविग्गो चेवऽवज्जभीरू य । खेयन्नू य अभीरू, कालं पडिलेह साहू ॥ १ ॥ छाया - प्रियधर्मा दृढधर्मा, संविग्नश्चैव अवद्य भीरूश्च । खेदज्ञश्च अभीरुः, कालं प्रतिलेखयेत् साधुः ॥ १ ॥ इहास्वाध्यायस्य प्रसङ्गादस्वाध्यायिकं निरूप्यते - स्वाध्याय - एव स्वाध्यायिक, नास्ति स्वाध्यायो यत्र तद् अस्वाध्यायिकम् । है । मध्याह्न में भी मुहूर्तमात्र काल अस्वाध्यायका काल है। रात्रिका तृतीय पहररूप जो काल है वह वैरात्रिक काल है । यह काल निद्राका है । यह समस्त ही अस्वाध्यायकाल है । इन कालोंकी प्रतिलेखनाका नाम काल प्रतिलेखना है । इस प्रतिलेखनाके प्रभाव से जीव ज्ञानावरणीय कर्मको विनष्ट करता है । इस लिये कहा है कि " पियधम्मो दृढधम्मो संविग्गो चेवऽवज्जभीरू य । खेयन्नू य अभीरु कालं पडिलेहए साहू ॥ १ ॥ अर्थात प्रिय धर्मा दृढ धर्मा संविग्न पापभीरु खेदज्ञ परदुःख के ज्ञाता अर्थात् अभीरु - परीषहोपसर्गसे नहीं डरनेवाले मुनिको चाहिये कि काल प्रतिलेखना करे। यहां अस्वाध्याय के प्रसंगसे आस्वाध्यायिककी निरूपणा की जाती है । स्वाध्याय ही स्वाध्यायिक है । स्वाध्याय जिस મુહૂર્ત માત્ર કાળ અસ્વાધ્યાયના કાળ છે. રાત્રીના ત્રીજા પ્રહરરૂપ જે કાળ છે તે વૈરાત્રિક કાળ છે. આ કાળ નિદ્રાના છે. આ સઘળા અસ્વાધ્યાય કાળ છે. આ કાળાની પ્રતિલેખનાનું નામ કાળપ્રતિલેખના છે. એ પ્રતિલેખનાના પ્રભાવથી જીવ જ્ઞાનાવરણીય ના વિનાશ કરે છે. આ માટે કહ્યું છે કે " पिय धम्मो दृढ धम्मो संविग्गो चेवऽवज्जभीरु य । खेयन्नू य अभीरू कालं पडिलेहए साहू ॥ १ ॥ " અર્થાત્ પ્રિયધમાં ધર્મા સવિગ્ન પાપભિરૂ ખેદજ્ઞ પર દુ:ખના જ્ઞાતા અર્થાત્ અભિરૂ-પરીષહ ઉપસથી ન ડરનાર મુનિના માટે આવશ્યક છે કે, તે કાળ પ્રતિલેખના કરે. અહીં અસ્વાધ્યાયના પ્રસંગથી આસ્વાધ્યાયિકની નિરૂપણા કરવામાં આવે છે. સ્વાધ્યાય જ સ્વાધ્યાયિક છે. સ્વાધ્યાય જે સમયે उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy