SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ - - - प्रियदर्शिनी टीका अ0 २९ प्रतिक्रमणफलवर्णनम् ११ ऽप्युदयसंभवादादेयवाक्यताऽपि संभवतीति भावः। दक्षिणाभावम् अनुकूलभावं च लोकस्य जनयति । वन्दनप्रभावात् सर्वो लोकः सर्वावस्थास्वनुकूल एवं भवतीति भावः ॥ १०॥ सामायिकादिगुणवताऽपि प्रथमान्तिमतीर्थकरयोस्तीर्थ स्खलनाभावेजप सर्वदा प्रतिक्रमणं कर्तव्यमेवेति एकादशभेदस्वरूपं तदाह मूलम्-पडिकमणेणं भंते ! जीवे किं जणेइ ?। पडिकमणेणं वयछिदाई पिहेइ । पिहियवयछिद्दे पुणजीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरइ ॥ सू० ११ ॥ छाया--प्रतिक्रमणेन भदन्त ! जीवः किं जनयति ?। प्रतिक्रमणेन व्रतच्छिद्राणि पिदधाति । पिहितवच्छिद्रः पुनर्जीवो निरुद्धास्रवः, अशबलचरित्रः, अष्टसु प्रवचनमातृषु उपयुक्तः, अपृथक्त्वः, सुप्रणिहितो विहरति ॥ ११ ॥ प्रकारका एक गुण इस जीवको इस गुरुवंदनके प्रभावसे प्राप्त होता है। इस सौभाग्यका यह फल होता है कि सब जगह इसकी आज्ञा चलने लगतीहै। सब कोई इसकी बातको मानने लगते हैं । क्यों कि वन्दनकारी पुरुषको प्रायः आदेयकर्मका भी उदय होता है। (दाहिणभावं च णं जणेइ-दक्षिणभावं च खलु जनयति) समस्त अवस्थाओंमें लोक इसके अनुकूल बन जाते हैं। अर्थात् गुरुवन्दन करने वाले साधुको गुरुवंदनके प्रभावसे नीच गोत्रके बंधका अभाव होकर उच्च गोत्रका बंध होता है तथा अप्रतिहत आज्ञाफलवाले सौभाग्यकी प्राप्ति होती है तथा समस्त अवस्थाओंमें लोग इसके अनुकूल बने रहते हैं ॥१०॥ ગુણ, એ જીવને આ ગુરુવંદનના પ્રભાવથી પ્રાપ્ત થાય છે. એ સૌભાગ્યનું એવું ફળ મળે છે કે, દરેક સ્થળે તેની આજ્ઞાને અમલ થતો રહે છે. સહુ કોઈ એની વાતને માનવા લાગે છે. કેમકે, વંદન કારિક પુરુષને પ્રાયઃ આદેય भनी प दय थाय छे. दाहिणभावं च णं जणेइ-दक्षिणभावं च जनयति सपना અવસ્થાઓમાં લોકો એને અનુકૂળ બની જાય છે. અર્થાત ગુરુવંદન કરવાવાળા સાધુને ગુરુવંદનના પ્રભાવથી નિચ ગોત્રના બંધને અભાવ થઈને ઉચ્ચ ગોત્રને બંધ થાય છે. તથા અપ્રતિહત આજ્ઞાફળવાળા સૌભાગ્યની પ્રાપ્તિ થાય છે. તથા સમસ્ત અવસ્થામાં લેકે એમને અનુકૂળ બની રહે છે. તે ૧૦ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy