SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११८ उत्तराध्ययनसूत्रे ___ इत्थं दृष्टान्तमभिधाय दार्टान्तिक योजनामाहमूलम्-खलुको जारिसा जोज्जा, दुस्सीसा वि हु तारिसा। जोइया धम्मजाणम्मि, भज्जंती धिइर्दुब्बला ॥८॥ छाया-खलुका यादृशा योज्याः, दुश्शिष्या अपि खलु तादृशा । योजिता धर्मयाने, भज्यन्ते धृतिदुर्बलाः ॥ ८॥ टीका-'खलंका' इत्यादि । गर्गाचार्यः स्वकीयान् दुशिष्यान् प्रति एवं विचारयति-लोके शकटे योज्याः -योजनीयाः खलुङ्काः गलिवृषभा यादृशा भवन्ति । दुश्शिष्या अपि खलुनिश्चयेन तादृशा भवन्ति । धृतिदुर्बलाः = निर्बलचित्तास्ते शिष्याः धर्मयाने योजिताः भज्यन्ते भग्नोत्साहा भवन्ति । अयं भावः-यथा गलिषभाः शकटे डालता है । (से वि य मुस्सुयाइत्ता उजाहित्ता पलायइ-सोऽपि च सूत्कृत्य उद्धाय पलायते) कोई२ दुष्ट बैल तो संसाडा करता हुवा स्वामी एवं गाडी इन दोनों को रस्ते में ही छोड़ कर भाग जाता है॥७॥ इस प्रकार दृष्टान्तको कहकर सूत्रकार अब दाान्तिकके साथ योजना करते हैं—'खलंका' इत्यादि । ___अन्वयार्थ-गर्गाचार्य अपने शिष्यों के प्रति ऐसा विचार करते हैं कि (जारिसा जोज्जा खलुका-यादृशाः योज्याः खलङ्काः) जैसे ये गाड़ी में जोते गये दष्ट बैल होते हैं (तारिसा-तादृशाः) उसी तरह (ह-खल) निश्चयसे (दुस्सीसा वि-दुःशिष्या अपि) दुष्ट शिष्य भी होते हैं। (धिइदुबला धम्मजाणम्मि जोइया भज्जती-धृति दुर्बलाः धर्मयाने योजिताः भज्यन्ते) ये शिष्य निर्बलचित्त होते हुए धर्मरूप यानमें नियुक्त करने पर हतोत्साह हो जाते हैं। उज्जहित्ता पलायइ-सोऽपि च सूत्कृत्य उद्धाय पलायते हुट मह तो સુસવાટા કરીને સારથી તેમજ ગાડી અને રસ્તામાં છેડીને જ ભાગી જાય છે. શા - આ પ્રમાણે દૃષ્ટાંતને કહીને સૂત્રકાર હવે દાર્જીન્તિકની સાથે જના अरेछ-" खलुंका" त्याहि ! અન્વયાર્થ–ગર્ગાચાર્ય પિતાના શિષ્ય અંગે એ વિચાર કરે છે કે, जारिसा जोजा खलुका-यादृशाः योज्याः खलुङ्काः भ 22 म नेपामा मावा दुष्ट म य छ, तारिसा-तादृशाः मे प्रमाणे हु-खलु निश्चयथा दस्सीसा वि-दुःशिष्या अपि हुष्ट शिष्य ५४ डाय छ, धिइदुबला धम्मजाणम्मि जोड्या-धृतिदुर्बला धर्मयाने योजिताः भवन्ति मे शिष्य निज यित्ता पाने કારણે ધર્મધ્યાનમાં નિયુકત કરવા છતાં પણ હસ્તોત્સાહ બની જાય છે.. उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy