SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ. २६ कायोत्सर्गे तपश्चिन्तनं सिद्धसंस्तवश्च १०७ ततः कायोत्सर्गस्थः किं कुर्यात् ? इत्याह-- मूलम्--कि तेवं पडिवैजामि, एवं तत्थ विचितए । काउट्सगं तु पारित्ता, वंदैई उ तओ गुरुं ॥५१॥ छाया--किं तपः श्रतिपये, एवं तत्र विचिन्तयेत् ।। कायोत्सगे तु पारयित्वा, वन्देत तु तता गुरुम् ॥ ५१ ॥ टीका--'किं तवं' इत्यादि-- मुनिः । किम्-किं रूपं तपः नमस्कारसहितादिप्रतिपद्ये स्वीकुर्वेऽहम्' एवम् अनेन प्रकारेण तत्र-कायोत्सर्गे विचिन्तयेत्-ध्यायेत् । वीरो हि भगवान् और भी-'पडिक्कमित्तु' इत्यादि। अन्वयार्थ-(पडिकमित्तु-प्रतिक्रम्य ) प्रतिक्रमण करके (निस्सल्लो निःशल्यः) माया, मिथ्या, निदान शल्योंसे रहित बना हुआ मुनि (तओ गुरुं वंदित्ताण ततो-गुरुं वन्दित्वा)गुरु महाराजको वंदना करे-अर्थात् चतुर्थ आवश्यकके अन्तमें गुरुमहाराजको वंदना करके पंचम आवश्यक प्रारंभ करे। (तओ सम्बदुःखविमोक्खम काउस्सग्गं कुज्ज-ततः सर्व दुःखविमोक्षणं कायोत्सर्ग कुर्यात् ) इसके बाद सर्व दुःखविनाशक कायोत्सर्ग करे ॥५०॥ ___ कायोत्सर्गमें स्थित मुनि क्या विचार करे ?-यह बात सूत्रकार कहते हैं--' किं तवं' इत्यादि । अन्वयार्थ--(किं तवं पडिवज्जामि-किं तपः प्रतिपद्ये) “मैं नमस्कार सहित-नौकारसी आदि किस तपको धारण करूँ (एवं-एवम् ) इस प्रकार वधु ५--" पडिक्कमित्तु ” ध्या! अन्वयार्थ पडिक्कमित्तु-प्रतिक्रम्य प्रतिभाशन निस्सल्लो-निशल्यः भाया, भिश्या. निहानशयोथी २हित अनेस मुनि गुरुं वन्दित्ताणं-गुरुं वन्दित्वा शुरु મહારાજને વંદના કરે. અથૉ-ચોથા આવશ્યકના અંતમાં ગુરુમહારાજને जनशन पायभा माश्य ने प्रारम ४२. तओ सव्वदुक्खविमोक्खणं काउस्सग्गं कुजा-ततो सर्वदुःखविमोक्षणं कायोत्सर्ग कुर्यात् मने ये पछी सर्व म विनाश योस ४२. ॥ ५० ॥ કાયોત્સર્ગમાં સ્થિત મુનિ કો વિચાર કરે આ વાત સૂત્રકાર બતાવે છે___" किं तवं" त्याहि। मन्वयार्थ:-किं तवं पडिवज्जामि-किं तपः प्रतिपये हुं नमः॥२ सहित मौसी मा ४॥ तपन धारण ४३? एवं-एवम् मा प्रमाणे तत्थ-तत्र उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy