SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ परिष्ठापनविधिः अहियासियाउ अंतो, आसन्ने मज्जि दूरि तिनितिनि भवे । तिण्णेव अणहियासी, अंतो छच्छच्च बाहिरओ ॥२॥ एमेव य पासवणो बारस चउवीसहं तु पेहेत्ता। कालस्स य तिनि भवे, अह मूरो अत्यमुवयाइ ॥ ३ ॥ छाया-चतुर्थभागावशेषायां, चरमायां (पोरुष्यां) प्रतिक्रस्य कालस्य । उच्चारस्य प्रस्रवणस्य स्थण्डिलानि चतुर्विशति प्रेक्षेत ॥१॥ अध्यासनीयानि तु अन्तरासन्ने मध्ये दूरे त्रीणि त्रीणि भवेयुः। त्रीण्येव अनध्यासनीयानि अन्तः षट् षट् च बाह्यतः ॥२॥ एवमेव च प्रस्रवणे द्वादश चतुर्विशति तु प्रेक्ष्य । कालस्य त्रीणि भवेयुरथ सूर्योऽस्तमेति ॥ ३ ॥ इति ॥ अयं भावः-दिनान्तिमपौरुष्याश्चतुर्थे भागेऽवशिष्टे सति उच्चारमस्रवणस्थण्डिलस्य चतुर्विंशतिमण्डलानां प्रतिलेखना कर्तव्या। तत्र उच्चारस्य द्वादशमण्ड लानि यथा-ग्रामस्यास्यन्तरे समीप-मध्य-दूर भेदैस्त्रीणि मण्डलानि भवन्ति । अहियासियाउ अंतो, आसन्ने मज्झि दरि तिन्नित्तिनि भवे । तिण्णेव अणहियासी, अंतो छच्छच्च बाहिरओ ॥२॥ एमेव य पासवणे बारस चउवीसई तु पेहेत्ता। कालस्स य तिनिभवे अह सूरो अस्थमुवयाइ ॥ ३ ॥ इन गाथाओंका भावार्थ इस प्रकार है दीनकी अन्तिम पौरुषीके चौथे भागमें उच्चार प्रस्रवणके स्थंडिलके चौवीस मंडलोंकी प्रतिलेखना करे। उसमें प्रथम उच्चार विषयके बारह मंडल इस प्रकार हैंगांवके अन्दर समीप,मध्य और दूर। ये तीन अध्यासनीय सामान्य अहियासियाउ अंतो, आसन्ने मन्झि दुरि तिनितिनि भवे । तिण्णेव अणहियासी, अन्तो छच्छच्च बहिरओ ॥२॥ एमेव य पासवणे, बारस चउवीसइं तु पेहेत्ता। कालस्स य तन्निभवे, अह सूरो अस्थमुवयाइ ॥३॥" આ ગાથાઓને ભાવાર્થ આ પ્રમાણે છે.દિવસની અંતિમ પૌરૂષીના ચોથા ભાગમાં ઉચ્ચાર પ્રસવણના સ્પંડિલના ચોવીસ મંડળની પ્રતિલેખના કરે. એમાં પ્રથમ ઉચ્ચાર વિષયનાં બાર મંડળ આ પ્રકારનાં છે– ગામની અંદર, પાસે, મધ્ય અને દૂર આ ત્રણ અધ્યાસનીય-સામાન્યउ० १३ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy