SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् कथं विशोधयेत् ? इत्याह- मूलम् -- उभ्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगम्मि चक्के, विसोहिजं जयं जंई ॥१२॥ छाया -- उद्गमोत्पादनं प्रथमायां द्वितीयायां शोधयेदेषणाम् । परिभोगे चतुष्कं विशोधयेद् यतमानो यतिः ||१२|| टीका- 'उष्णमुपायणं' इत्यादि । यतमानो=यतनां कुर्वाणो यतिः = संयतः प्रथमायां गवेषणैषणायाम् उद्गमोत्पा दनम् = उद्गमोत्पादनादोषान् शोधयेत् = परिहरेत् । उद्गमदोषा आधा कर्मादयः षोडश, उत्पादनादोषा धात्र्यादयोऽपि षोडशैव सन्ति । द्वितीयायां = ग्रहणैषणायाम् एषणाम् = एपणादोषान् - शङ्कितादीन् दश दोषान् शोधयेत् परिहरेत् । तथापरिभोगे= परिभोगेपणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकं विशोधयेत् = उद्गमादिदोषपरिहारपूर्वकं शुद्धमेव पिण्डादिचतुष्कं परिभुञ्जीत । उक्तंच- मूलम् -- "डिंसेज च वत्थं च चत्थं पायमेव य' || छाया -- पिण्डं शय्यां च वत्रं च चतुर्थ पात्रमेव च इति ||१२|| ९८१ एषणा का कैसे विशोधन करे ? सो कहते हैं - 'उज्गमुप्पायणं इत्यादि । अन्वयार्थ - - (जयं जई - यतमानः यतिः) यतना करने वाला यति ( पढमे - प्रथमायाम् ) प्रथम गवेषणा एषणा में (उज्नुमुष्यायणं- उद्गमोत्पादनम् ) उद्मोत्पादना दोषों का ( सोहिज्ज - शाधयेत् ) परित्याग करे । आधाकर्म आदि सोलह १६ उद्गमदोष एवं धात्र्यादिक सोलह १६ उत्पादना दोष हैं । (बीए द्वितीयायाम) दुसरी ग्रहणएषणा में (एसगं सोहिज- एषणाम् शोधयेत् ) शंकित आदि दस एषणा के दोषों का परित्याग करे । तथा (परिभोगम्म - परिभोग एषणा में (चउकं विसोहिजचतुष्कं विशोधयेत् ) पिण्ड, शय्या, वस्त्र एवं पात्र इन चार वस्तुओं का उद्गमादिक दोषों के परिहार पूर्वक सेवन करे । "पिण्डं सेजं च वत्थं च उत्तराध्ययन सूत्र : 3 - शेषानु भ विशोधन थाय ? ते हेवामां आवे छे --" उग मुष्यायणं" ४त्याहि ! अन्वयार्थ - - जयं जई - यतमानो यतिः यतना उरवावाजा यति पढमे - प्रथमायां प्रथम गवेषणा शेषणाभां उग्गुमुप्पायण - उद्गमोत्पादनम् भवता दोषोना सोहिज्जશોષયે પરિત્યાગ. આધાક આદિ સાળ ઉગમ દોષ અને ધાગ્યાદિક, સાળ उत्पादना दोष छे. बीए द्वितीयायाम् मी हमेषा एसणं सोहिजएषणां शोधयेत् शति आद्दिदृश शेषशाना होपोने परित्याग उरे तथा परिभोगम्मिपरिभोगे परिलोग भेषणाभां चउकं विसोहिज्ज - चतुष्कं विशोधयेत् पिंड, शय्या, વસ્ત્ર અને પાત્ર આ ચાર વસ્તુઓના ઉગમ આદિક દોષોના પરિહાર પૂર્વક સેવન
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy