SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् टीका--'आलंबणेण' इत्यादि। __ संयतः साधुः आलम्बनेन कालेन मार्गेण यतनया चेति चतुष्कारणपरिशुद्धाम्-चतुर्भिः आलम्बनादिचतुःसंख्यकैः कारणैः परिशुद्धाम् ईयां गति रीयेत=विचरेत् ॥४॥ आलम्बनादीनां व्याख्यामाह-- मूलम् तत्थ आलंबणं नाणं, सणं चरणं तहाँ । काले यं दिवसे 'वुत्ते, मग्गे" उप्पहवजिए ॥५॥ छाया--तत्र आलम्बनं ज्ञान, दर्शन चरणं तथा । कालश्च दिवस उक्तः, मार्ग उत्पथवर्जितः ॥५॥ टीका--'तत्थ' इत्यादि ! तत्र-आलम्बनादिषु-आलम्बनं-यदालम्ब्य गमनमनुज्ञायो तदालम्बनम् , तञ्चज्ञानं-मूत्रार्थ तदुभयरूपं श्रुतम्, दर्शनं-सम्यक्त्वं तथा-चरणं चारित्रम् उक्तम् । ज्ञानादि त्रयालम्बने नैव साधूनां गमनं तीर्थङ्करैरनुज्ञातम् । ज्ञानाधालम्बनं विना तु नानुज्ञातमिति बोध्यम् । कालश्च प्रकरणाद् ईर्याविषयो दिवस उक्तः । रात्री हि चक्षुर्विषयताया अभावाद् गमनं नानुज्ञातम् । मार्गः पन्थाश्च उत्पवर्जितः ईर्या समिति को क्या स्वरूप है ? सो कहते है - 'आलंबणेण' इत्यादि। साधु को चाहिये कि वह आलम्बन, काल, मार्ग तथा यतला. इन चार कारणों से परिशुद्ध ईर्यासमिति से विचरण करे ॥४॥ अब आलम्बनादिकों का स्वरूप कहते हैं-'तत्थ' इत्यादि। इन आलंबन आदिकों में आलंबन ज्ञान दर्शन एवं चारित्ररूप जानना चाहिये। तीर्थंकरों ने साधुओं का गमन इन तीनों के आलंबन से ही कहा है। काल शब्द से यहां दिवस का ग्रहण किया गया है । क्यों कि दिवस में ही साधुओं का गमन विहित है रात्रि में नहीं। कारा कि ४रिया समितिनु शु १३५ छ १ ते ४वामां आवे छ-"आलंबणेण" त्या ! સાધુને માટે અગત્યનું છે કે તે, આલમ્બન, કાળ, મગ તથા યત્ના આવા ચાર કારણેથી પરિશુદ્ધ ઇરિયા સમિતિથી વિચરણ કરે. જો डवे आG-मन माहियाना २५३पने ४हेवामा .छे-"तस्य त्यादि ! આ આલંબન આદિકમાં આલંબન જ્ઞાન દર્શન અને ચારિત્રરૂપ જાણવા જોઈએ. તીર્થકરોએ સાધુઓનું ગમન આ ત્રણેના આલંબનથી જ કહેલ છે. કાળ શબ્દથી અહીં દિવસનું ગ્રહણ કરવામાં આવેલ છે. કારણ કે, દિવસમાં જ સાધુઓનું ગમન વિહિત છે, રાત્રીમાં નહીં. કારણ કે રાત્રીમાં આંખોથી યથાવત્ પદાર્થોનું उत्तराध्ययनसूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy