SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ ९७३ प्रियदर्शिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् अन्नादि गवेषणा, आदान-पात्रादेग्रहणम् उपलक्षणत्वाद् निक्षेपणं च, एषां समाहारद्वन्द्वस्तस्मिन् तथा-उच्चारे-उच्चारपरिष्ठापनायां च समितिः यतनापूर्वक पत्तिः, समितिरित्यस्य ईर्यादौ प्रत्येकत्र पृथक्पृथगावृत्याऽन्वयः । इति अमुना प्रकारेण एञ्च, षष्ठी मनोगुप्तिः, सप्तमी वचोगुप्तिः, अष्टमी कायगुप्तित्येवम् अष्ट प्रवचनमानरः सन्ति । ॥२॥ मूलम्-एयाओ अट्ट समिईओं, समासेणे वियाहिया। दुवालसंगं जिणक्खायं, मायं जथ उ पर्वयणं ॥३॥ छाया--एता अष्ट समितयः, समासेन व्याख्याताः । द्वादशाङ्गं जिनाख्यातं, मातं यत्रतु प्रवचनम् ।।३।। टीका--'एयाओ' इत्यादि । एता अनन्तरोक्ता अष्ट समितयः समासेन=संक्षेपेण व्याख्याता कथिताः । शास्त्रविध्यनुसारत आत्मनो व्यापारो गुप्तिष्वप्यस्तीति समितिशब्देन गुप्तीनामपि अब पांच समितियों के नाम कहते है-'ईरिया इत्यादि । गमन में यतनापूर्वक प्रवृत्ति का नाम ईर्यासमिति है। बोलने में यतनापूर्वक प्रवृत्ति का नाम भाषा समिति है । यतनापूर्वक आहारादिक की गवेषणा करने की प्रवृत्ति एषणा समिति है। पात्रादिक का धरना एवं उठाना इसका नाम आदान-आदाननिक्षेप समिति है। यतनापूर्वक उच्चार प्रस्रवण के परिष्ठापन करने की प्रवृत्ति उच्चार समिति है। मन की गुप्ति वचन की गुप्ति एवं कायकी गुप्ति, ये ३ तीन गुप्तियां है ॥२॥ 'एयाओ अट्ठ समिईओ' इत्यादि-- उपर्युक्त ये आठ समितियां संक्षेप से यहां प्रदर्शित की गई हैं। शास्त्रविधि के अनुसार आत्मा का व्यापार गुप्तियों में भी है इसलिये वे पांय समितिमा नाम उपाभा मा छ-"ईरिया" ! ગમનમાં યત્ના પૂર્વકની પ્રવૃત્તિનું નામ ઇરિયા સમિતિ છે. બેલવામાં યત્ના પૂર્વક અનાદિકની ગવેષણા કરવાની પ્રવૃત્તિનું નામ એષણ સમિતિ છે. પાત્રાદિક ધરવું અને ઉપાડવું તેનું નામ આદાનનિક્ષેપસમિતિ છે. યત્નાપૂર્વક ઉચ્ચાર પ્રસ્ત્રવણના પરિઠાપન કરવાની પ્રવૃત્તિનું નામ ઉચ્ચાર સમિતિ છે. મનની ગુપ્તિ, વચનની ગુપ્તિ, અને કાયાની ગુપ્તિ આ ત્રણ ગુપ્તિઓ છે.રા "एआयो अट्र समिईओ" त्याह! ઉપયુકત એ આઠ સમિતિ સંક્ષેપથી અહીં પ્રદર્શિત કરવામાં આવેલ છે. શાસ્ત્રવિધિ અનુસાર આત્માને વેપાર ગુપ્તિઓમાં છે. આ માટે સમિતિ શબ્દથી ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy