SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ ८५२ मूलम् - अण्णवंसि महाहंसि, नावा विपरिधावइ । जंसिं गोयममारूढो, कहँ पारं गमिस्सेंसि ? ॥७०॥ छाया --- अर्णवे महौघे, नौर्विपरिधावति । यस्यां गौतम ! श्रारूढः, कथं पारं गमिष्यसि ? ॥ ७० ॥ टीका--'अण्णवंसि' इत्यादि । महौघे = महामवाहयुक्ते अर्णवे समुद्रे नौः विपरिधावति इतस्ततः परिभ्रमति । हे गौतम ! यस्यां नौकायां त्वम् आरूढोऽसि = स्थितोऽसि । तया नौकया त्वं कथं केन प्रकारेण पारं=परतीरं गमिष्यसि = यास्यसि ? ॥ ७० ॥ गौतमः प्राह - मूलम् --जो उं अस्साविणी नावा, न सो पारस्स गाँमिणी । जी निरस्साविणी नांवा, सो उ पारस्स गार्मिणी ॥ ७१ ॥ छाया -- या तु श्रस्त्राविणी नौः, न सा पारस्य गामिनी । या निरास्राविणी नौः, सा तु पारस्य गामिनी ॥ ७१ ॥ टीका - - ' जा उ' इत्यादि । या तु नौः आस्राविणी = सच्छिद्रतया जलागमसहिता भवति, सा पारस्य = उसी संशय को कहते हैं--'अण्णवंसि' इत्यादि । अन्वयार्थ - हे गौतम! (महोहंसि अण्णवंसि-महौघे अर्णवे) महाप्रवाह से युक्त समुद्र में (नावा विपरिधावति नौर्विपरिधावति) नौका डगमगाने लगती है। तो आप (जंसि गोयममारूढो - यस्यां गौतम आरूढः) जिस नौका पर बैठे हुए हो वह (कहं पारं गमिस्ससि कथं पारं गमिष्यसि ) नौका आपको समुद्र के पार कैसे पहुँचा सकती है ? || ७० ॥ इस बात को सुनकर गौतम स्वामी ने इस प्रकार कहा - 'जा उ' इत्यादि । अन्वयार्थ - हे भदन्त ! (जाउ अस्साविणी नावा - या तु अस्राविणी नौः) संशयछे - " अण्णवंसि" इत्याहि ! अन्वयार्थ – हे गौतम! महोहंसि अण्णवंसि - मेहौघे अर्णवे भड़ा प्रवाहथी युक्त समुद्रमां नावा विपरिधावति - नौर्विपरिधावति नौडा उगभगवा सागे छे. ते आप गोयम जंसि आरूढी - गौतम यस्यां आरूढः ने नौडा उपर मेला छ। ते ना कहं पारं गमिस्ससि कथं पारं गमिष्यसि आपने समुद्रथी पार देवी रीते પહોચાડી શકો ? ાછા या वातने सांलजीने गौतम स्वाभीये या अहारथी ४धु - "जा उ" इत्यादि ! अन्वयार्थ—डे लहन्त! जा उ अस्साविणी नात्रा-यातु अस्राविणी नौः उत्तराध्ययन सूत्रे उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy