SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे अध्वनि प्रस्तावात् सन्मार्गे वर्तमानस्त्वं सन्मार्गात् कथं न नश्यसि=न प्रस्वलितो भवसि ? ॥६०॥ गौतमः प्राहमूलम्-जे' ये मग्गेण गच्छंति, जे" यं उम्मग्गपट्टिया । ते सव्वे विइया मज्झं, तो ननस्तामिह मुंणी!॥६१॥ छाया-ये च मार्गेण गच्छन्ति, ये च उन्मार्गपस्थिताः। ते सर्वे विदिता मम, ततो न नश्याम्यहं मुने ! ॥६१।। टोका--'जे य' इत्यादि । __ हे भदन्त ! ये च जन्तवो मार्गेण-सन्मार्गेण गच्छन्ति । ये च उन्मा. र्गपस्थिताः सन्ति । ते सर्वे मम विदिता: ज्ञाताः सन्ति । न च मार्गोन्मार्गज्ञानं विनाऽभिज्ञातुं शक्यन्ते । ततः तस्मात् कारणात् हे मुने ! अहं सन्मार्गात् न नश्यामिन प्रस्खलितो भवामि ॥६१॥ । जिन पर चलने से संसारी जन सन्मार्ग से भ्रष्ट कर दिया जाता हैं। अतः (अद्धाणे वट्टतो तं कहं न नरससि-अध्वनि वर्तमानः त्वं कथं न नश्यसि) आप सन्मार्ग पर ऐसी दशा में आरूढ कैसे बने हुए हैं, आप सन्मार्ग से क्यों च्युत नहीं हो सके हैं ? ॥६०॥ गौतमस्वामी कहते हैं--'जे य' इत्यादि । अन्वयार्थ-हे भदन्त ! (जे य मग्गेण गच्छंति-ये च मार्गेण गच्छन्ति) जो प्राणी सन्मार्गपर चलने वाले है तथा (जे य उम्मग्गपट्टिया-येच उन्मार्ग प्रस्थिताः) जो उन्मार्ग पर चलने वाले हैं (ते सव्वे मज्झं विइया-ते सर्वे महां विदिताः) वे सब मेरी दृष्टि से बाहर नहीं हैं। मैं उनको जानता हूं। तथा सन्मार्ग क्या है या उन्मार्ग क्या है ?' यह बात भी मेरे ध्यान में है। (तो ઉપર ચાલવાથી સંસારીજને સન્માર્ગથી ભ્રષ્ટ થઈ જાય છે. આથી શ્રદ્ધાને વતો तं कहं न नस्ससि-अध्वनि वर्तमानः त्वं कथं न नश्यसि मा५ सन्माण ५२ એવી દશામાં આરૂઢ કઈ રીતે થઈ શકયા છે. શુ આપ સન્માગથી ચુત થઈ शया नथी ? ॥१०॥ गौतम स्वामी ४ छ -"जे य" त्या! मन्वयार्थ:-हे महन्त! जे य मग्गेण गच्छंति-ये च मार्गेण गच्छन्ति रे श्री सन्मा ५२ याला छे तथा जे य उम्मग्गपट्टिया-ये च उन्मार्ग मस्थिताः 2 G-भाग ५२ यासावा . ते सव्वे मज्झं विइया-ते सर्वे मह्यं विदिताः એ સઘળા મારી દૃષ્ટિથી બહાર નથી. હું તેમને જાણું છું. તથા સન્માગ શું છે भने 6भाशुछ १ मा पात ५५भारा प्यानमा छ. तो मुणीहं न नस्सामि ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy