SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ प्रियदशिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् तवाभिमुखं धावन्ति । त्वां पराभवितुमिच्छया। हे महाभाग ! ते शत्रवस्त्वया कथं निर्जिताः ? अयं भावः-हे गौतम ! तव केवलज्ञानानुत्पादात् कषायादयोऽनेकसहस्रसंख्यकाः शत्रवस्त्वां जेतुं त्वदभिमुखं धावन्ति । ते दुर्जयाः शत्रवस्त्वया पराजिताः। दृश्यते च तत्पराजयफलं तव प्रशमादिकम् । अतो हे गौतम ! त्वां पृच्छामि, एते शत्रवस्त्वया कथं निर्जिताः ? इति। तृतीयचरणे यद्वितीयं 'ते' इति पदं, तत्र द्वितीयार्थे षष्ठी बोध्या ॥३५॥ गौतमः प्राह-- मूलम्--एंगे जिए जिया पंच, पंचें जिए जिया दस । दसँहा उ जिणि त्ता , सव्वसत्तू जिंणामिहं ॥३६॥ छाया--एकस्मिन् जिते जिताः पञ्च, पञ्चसु जितेषु जिता दश। दशधा तू जित्वा खलु, सवेशत्रून् जयाम्यहम् ॥३६॥ टीका-'एगे जिए' इत्यादि । एकस्मिन् सकलभावशत्रुप्रधाने आत्मनि जिते सति पश्चजिताः । इहात्मशब्देन हूं कि (तु मे-त्वया) आपने (ते-ते) उन सब को (कहं निज्जिया-कथंनिजिताः) कैसे जीतलिया। भावार्थ--केवलज्ञान उत्पन्न नहीं होने से अभीतक आन्तरिक शत्र परास्त नहीं हो सके हैं, इसीलिये केशी श्रमण गौतम से यह पूछ रहा हैं कि इस अवस्था में आप के ऊपर हजारो शत्रु आक्रमण करने के लिये खडे हैं फिर भी आप पराजय जन्य फल प्रशमादिक देखने में जो आ रहे हैं उससे पता पडता है कि उन शत्रुओं पर आपने विजय पाली है-अतः आपने वेश, जिस प्रकार जीत लिये हैं यह मैं आपसे जानना चाहता हूं ॥३५॥ ७३ . माथी हु मापने ये पूछी रह्यो , तुमे-स्वया आये ते-ते थे सपणाने कह निज्जिया-कथं निर्जिताः ४४ शते ती साधा. ભાવાર્થ –કેવળજ્ઞાન ઉત્પન્ન થયેલ ન હોવાથી હજુ સુધી આંતરિક શત્રુને પરાસ્તા કરી શકાયા નથી. આ કારણે કેશી શ્રમણ તમને એ પૂછી રહ્યા છે કે, આ અવસ્થામાં આપના ઉપર હજારે શત્રુઓ આક્રમણ કરવા માટે ઉભા છે. છતાં પણ આપને એ લેકે પરાજ્ય કરી શક્યા નથી આથી એવું જાણવામાં આવે છે કે એ શત્રુઓ ઉપર આપે વિજય મેળવી લીધો છે. આથી આપે એ શત્રુઓને કયા પ્રકારથી જીતી લીધા છે એ હું આપની પાસેથી જાણવા માગું છું. ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy