SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् ततो यदभूत्तदुच्यते-- मूलम्- केसीकुमारसमणे, गोयमे ये महायसे। उभंओ वि तत्थं विहरिसु, अल्लीणा सुसमाहिया ॥९॥ छाया--केशिकुमारश्रमणो, गौतमश्च महायशाः ।। उभावपि तत्र व्यहार्टाम् , आलीनौ सुसमाहितौ ॥९॥ टीका--'केसीकुमारसमणे' इत्यादि। महायशाः केशिकुमारश्रमणो महायशा गौतमश्च उभावपि आलीनौ= मनोवाकायरूपगुप्तित्रययुक्तौ सुसमाहितौ सुष्ठु समाधिमन्तौ सन्तौ तत्र श्रावस्त्यां नगयी व्यहार्टाम्-संयमेन तपसाऽऽत्मानं भावयन्तौ विहरतः स्म । 'महायसे' इति आवृत्त्या उभयोरपि विशेषणम् ।।९।। 'कुट्टगं' इत्यादि। अन्वयार्थ-(तम्मि नगरमंडले कुट्टगं नाम उज्जाणं तत्थ फासुए सिजसंथारे वासमुवागए-तस्या नगरमंडले कोष्ठकं नाम उद्यानं तत्र प्रासुकशय्यासंस्तारे वासमुपागतः) उस श्रावस्ती नगरी के बाहर कोष्ठक नामका उद्यान था। वहां मुनिजनों के योग्य शय्या संस्तारक को ग्रहण करके गौतम स्वामी वहां विराजे ॥८॥ फिर क्या हुवा? सो कहते हैं- केसी इत्यादि।। अन्वयार्थ-(महायसे केसीकुमारसमणे गोयमे य उभओ वि अल्लिणा सुसमाहिया तत्थ विहरिसु-महायशाः केशिकुमारश्रमणो गौतमश्च उभौ अपि आलीनौ सुसमाहितौ तत्र व्यहार्टाम् ) महायशस्वी केशिकुमारश्रमण तथागौतम ये दोनों मन, वचन एवं काय की गुप्ति से "कुटुगं" त्याह! अन्वयार्थ:-तम्मि नगरमंडले कुट्टगं नाम उजाणं तत्थ फासुए सिज्ज संथारे वासमुवागए-तस्याः नगरमंडले कोष्टकं नाम उद्यानं तत्र मासुकशय्यासंस्थारे वासमुपागतः स श्रावस्ती नगशनी महार tष्ट नामनु धान र त्यो મુનિજનોને શયા સંસ્મારકને ગ્રહણ કરીને ગૌતમસ્વામી પણ એ સ્થળે બિરાજમાન થયા. ૧૮ पछी शु थयु ? तेन ४९ छ- "केसी" त्यादि। मन्वयाथ–महायसे कोसीकुमारसमणे गोयमे य उभयो वि अल्लिणा सुसमाहिया तत्थ विहरिसु-महायशाः केशिकुमारश्रमणो गौतमश्च उभौ अपि आलीनौ सुसमाहितौ तत्र व्यहार्टाम् महायशवी अशीभार श्रम तथा गौतम उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy