SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् __ ८९१ टीका--'अह' इत्यादि। 'अथ' इति वक्तव्यान्तरोपन्यासे । तस्मिन्नेवकाले धर्मतीर्थकरः=धर्म एव भवाब्धितरणहेतुत्वात् तीर्थ, तस्य कर:-कारकः प्रवर्तकः जिन:-अहेन् , भगवान सकलैश्वर्ययुक्तः, वर्द्धमान इति नाम्ना सर्वलोके-लोकत्रये विश्रुतः विख्यातः, आसीत् ॥५॥ मूलम्-तस्स लोगपईवस्त, आंसि सीसे महायसे । भयेवं गोयमे नाम, विज्जाचरणपारगे ॥६॥ छाया · तस्य लोकपदीपस्य, आसीत् शिष्यो महायशाः । भगवान गौतमो नाम, विद्याचरणपारगः ॥६॥ टीका--'तस्स' इत्यादि । लोकपदीपस्य तस्य भगवतो महावीरस्य विद्याचरणपारगः ज्ञानचारित्रसम्पन्नो महायशाः दिग्दिगन्तव्याप्तकीर्तिः, भगवान् मतिश्रुतावधिमनःपर्य: येति चतुर्मानधरो गौतमो नाम शिष्यआसीत् ॥६॥ फिर क्या हुआ ? सो कहते हैं-- अह' इत्यादि। अन्वयार्थ-(अह-अथ) इसके बाद (तेणेव कालेणं-तस्मिन् एव काले) उसी कालमें (सव्वलोगम्मि विस्सुए-सर्वलोके विश्रुतः) तीन लोक में प्रसिद्ध धम्मतित्थयरे जिणे भगवं वद्धमाणित्ति-धर्मतीर्थकरः जिनः भगवान् वर्द्धमान ) धर्मरूपी तिर्थ के कर्ता अहंत भगवान् वर्द्धमान स्वामी थे॥५॥ 'तस्स' इत्यादि। अन्वयार्थ (लोगपईवस्स तस्स सीसे विजाचरणपारगे महायसे भयवं गायमे नामं आसि-लोकप्रदीपस्य तस्य शिष्यः विद्याचरणपारगः महायशा भगवान् गौतमः नाम आसीत् ) लोक के प्रदीप स्वरूप उन वर्द्धमान स्वामी के सम्यकज्ञान एवं सम्यक चारित्र शाली भगवान् गौतम नामके ___ पछी शु थयु? तर ४ छ. "अ" त्याह! अन्वयार्थ-अह-अथ माना पछी तेणेव कालेणं-तस्मिन् एव काले से ४७मा सबलोगम्मि विस्सुए-सर्वलोके विश्रुतः aaswi प्रसिद्ध मेवा धम्मतित्थयरे जिणे भगवं वद्धमाणित्ति-धर्मतीर्थकरः जिनः भगवान् बर्द्धमान इति ધર્મરૂપી તીર્થનાકર્તા અહંત ભગવાન વર્ધમાન સ્વામી હતા પાપા "तस्स" छत्यादि ! अन्याय-लोगपइवस्स तस्स सीसे विजाचरणपारगे महाजसे भयवं गोयमे नामं आसि-लोकप्रदीपस्य तस्य शिष्यः विद्याचरणपारगः महायशाः भगवान् गौतमः नाम आसीत् थे भगवान मान स्वामीना गौतम नामन उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy