SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् ८८९ पारगः-ज्ञानचारित्रसंपन्न इत्यर्थः, अत एव महायशाः दिगन्तविश्रुतकीर्तिः कशी='केशी' इति नाम्ना प्रसिद्धः, कुमारश्रमणः-कुमारोऽपरिणीततया, श्रमणश्च तपस्वितया, बालब्रह्मचारी ,अत्युग्रतपस्वी चेत्यर्थः, शिष्या पार्श्वनाथसन्तानीयतया प्रसिद्धः, आसीत् ।।२।। अथ तद्वक्तव्यतामाहमूलम्-ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सार्वत्थिं पुरिमार्गए ॥३॥ छाया-अवधिज्ञानश्रुतो बुद्धः, शिष्यसङ्घसमाकुलः । ग्रामानुग्रामं रीयमाण:, श्रावस्ति पुरीमागतः ॥३॥ टीका-'ओहिनाणसुए' इत्यादि । अवधिज्ञानश्रुतः-अवधिज्ञानं, श्रृंत-श्रुतज्ञान, श्रुतज्ञानस्य मतिज्ञानसहचरितस्वान्मतिज्ञानं च यस्य स तथा, मतिश्रुतावधिज्ञानत्रयसंपन्न इत्यर्थः, बुद्धः ज्ञाततत्वः, स केशीकुमारश्रमणः शिष्यसङ्घसमाकुल:-शिष्यसमुदायपरिवृतः सन् ग्रामानुग्राम रीयमाणः-विहरन् श्रावस्ती नाम पुरीम् आगतः । ३।। व्यापी यशवाले (केसी-केशी) केशी नामके (कुमारसमणे-कुमारश्रवणः) कुमारश्रमण-अपरिणीत अवस्था में ही मुनि बन जाने के कारण बाल ब्रह्मचारी- (सीसे आसि-शिष्यः आसीत्) शिष्य थे ॥२॥ अब केशिश्रमण के विषय में कहते हैं-'ओहिनाणसुए' इत्यादि। अन्वयार्थ-(ओहिनाणसुए-अवधिज्ञानश्रुतः) इस समय मतिज्ञान, श्रुतज्ञान एवं अवधिज्ञान से युक्त तथा (सीससंघसमाउले-शिष्यसंघसमाकुलः) शिष्यसमूह से संपन्न एव (बद्ध-बुद्धः) तत्त्वज्ञ वे केशीकुमार श्रमण (गामाणुगामं रीयंते-ग्रामानुग्रामं रीयमाणः) ग्रामानुग्राम विहार करते हुए (सावत्थिं पुरिमागए-श्रावस्ती पुरोम् आगतः) श्रावस्ती नगरी में आये ॥३॥ महायशा: ६०याची यशव केसी-केशी सी नामना कुमारसमणे-कुमारश्रमणः भार श्रवण मपरिक्षीत अवस्थामा भुनि मनी सवाना १२ मा ब्रह्मचारी सीसे-आसी-शिष्यः आमीत शिष्य ता ॥२॥ वे शीश्रमाना विषयमा ४९ छ “ओहिनाणसुए" त्या ! सन्याय----ओहिनाणसए-अवधिज्ञानश्रुतः भतिज्ञान श्रुतज्ञान अने अवधि ज्ञानथी युत तथा सीससंघसमाउले शिष्यसंघसमाकुल: शिष्य समूथी सपन्न मने बुद्धे-बुद्धः तत्व मेवा तशीमा अव गामाणुगामं रीयंते-ग्रामानुग्रामं रीयमाणः ૧૧૨ उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy